________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२४
उप चिं || लजावपुरुष चिकित्सा सहायनेदात्सप्तविधं जानंति तत्राध्वकासादौ द्रव्यडुर्लनतां विमृश्य विवाभा. ४) विना खर्जूरादिद्रव्यं संगृह्णतो द्रव्यागाढं तथाविधक्षेत्रांत राजावे एकत्रापि क्षेत्रे तिष्ठतः देगाढं विहारायोग्ये काले सुचिरमप्यवतिष्टमानस्य कालागाढं. अत्युत्कटे संकटे निषिद्धमप्याददानस्य भावागाढं यस्मिन्विनष्टे गन्नस्य विनाशस्तस्य पुरुषस्य कृतेऽशुद्धमपि गृह्णतः पुरुषागाढं प्रासुकौषधोपदेशविदुषो वैद्यस्यालाने सावद्यामपि चिकित्सां कारयतश्चिकित्सागाढं. सहायाजावे विहारादिकमकुर्वतः सहायागाढं उक्तं च पंचकल्पे - दवे खिते काले । जावेपुरि तिमि सहाए ॥ एएहिं कारणेहिं । सत्तविहं होइ गाढं ॥ १ ॥ जावं पत्रयमि । परिसेवा मूलउत्तरगुणेसु ॥ ता सत्तसु सुसु । सुद्धमसुद्धा असुसु ॥२॥२३॥ तथा
॥ मूलम् ॥ - हंति सुहुमे । अनवनियाणा नायदसधम्मा || तिगुणिकारसयाया - समुज्जिया वारसतवस्सी ॥ २४ ॥ व्याख्या - अष्टौ सूक्ष्झाणि सूक्ष्मत्वा दुर्लक्ष्याणि प्रेक्षते प्रयत्नेन पश्यंति, प्रेक्ष्य च परिहरतीत्यर्थः यदार्थ - सिणेहं पुप्फसुदुमं च । पणुतिगं तदेव य ॥ पणगं बीयं हरियं च । अंगसुदुमं च मं ॥ १ ॥ तल स्नेहसूक्ष्मं
For Private and Personal Use Only