SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि-|| प्रव्यानिग्रहः, द्रव्यप्रमाणकरणं वा. (१). क्षेत्रत एकछियादिष्वेव गृहेषु. (२). कालतः ।। ताभा. पूर्वाह्नमध्याह्नादावेव मया पर्यटनीयमिति देत्रानिग्रहः कालानिग्रहश्च. (३) हसतो रुदतो १०२३॥ गायतो वा निषमादेर्वा हस्तेन जिदाग्रहणं लावानिग्रहः (४). एवम जिग्रहचातुर्विध्यं स. वत्र जावनीयं. तथा पंचधा वाचनापृछनापरावर्तनानुप्रेक्षाधर्मकथानेदात् स्वाध्यायं विशेषे. ण भावयंति. विशेषश्च स्वाध्यायस्य प्राधान्यख्यापनार्थः, तन्मूलत्वात्सर्वाचरणानां. उक्तं च-. बारसविहं मि तवे । अप्रिंतरबाहिरे कुसलदि ॥ नवि अत्थि नवि होही । सज्जायसमं तवोकम्मं ॥१॥ तत्रानधीतस्य सूत्रस्य ग्रहणं वाचना (१). ततः संदेहे सति पृचना पृला. (२). निश्चितस्य सूत्रस्य अविस्मरणार्थ गुणनं परिवर्तना (३). सूत्रवदर्थस्यापि चिंतनमनुप्रेदा. (४). अभ्यस्तसूत्रार्थस्य परंप्रत्युपदेशदानं धर्मकथेति. (५). तथा पक्षां जीवनिकायानां पृथ्व्यप्तेजोवायुवनस्पतित्रसानां हिताः संरंजसमारंनारंजविवर्जनात्. तत्र-संकप्पो संरजो। परितावकरो नवे समारंजो ॥ आरंनो उद्दव । सुद्धनयाणं च सवेसिं ॥१॥त|| था अपवादालंबनाय आ सामस्त्येन गाढं बलीयः कारणं आगाढमित्युच्यते. द्रव्यक्षेत्रका | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy