________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| यतान् जागरयतोऽपि न दोष इत्युक्तं. कालग्रहणविधिश्च यथासंप्रदायमवसे यः ॥ २७ ॥ ताभा.४|| ॥ मूलम् ॥--तो पमिक मित्तु कालस्स । तस्स पाजाश्यं च गहिऊण । पहरस्स चन.
त्थंसे । विहमावस्सयं कुणइ ॥ २७ ॥ व्याख्या-ततः स्वाध्यायकरणानंतरं “तस्सत्ति" पंचम्यर्थे षष्टी प्राकृतत्वात्. तस्मा.रात्रिकाकालात्प्रतिक्रम्य प्रनाते नवं प्राजातिकं कालं गृहीत्वा तस्यैव प्रहरस्य चतुर्थाशे सावशेषे सति षमविधमावश्यकं करोति. तत्करणविधिःपढमं चिय सामाश्यं कठिकण चरित्तविसुफिनिमित्तं पणवीसूसासपरिमाणं कानसग्गं करं. ति, तर्ज नमुक्कारेण पारित्ता दंसणविसुछिनिमित्तं चव सत्थयं पढं ति. पणवीसूसासपरिमाणमेव काउसग्गं करंति. त नमुकारेण पारिता सुअनाणविसुकिनिमित्तं सुअनाणत्युई करंति काउसग्गं च तस्सुद्धिनिमित्तं करंति. तत्थ य पाटतियथुइमाश्यं अहिगयकाउस. | ग्गपऊतमश्यारं चिंतंति. त नमुक्कारेण पारित्ता सिझाण थुई काऊण उकुसुथ निविता
मुहणत्तयं पमिलेहिता स सीसोवरियं कायं पमजंति. तसे वंदित्ता आलोयंति. त सामा|| श्यपुवयं पमिक्कमंति, त वंदणपुवयं खामंति. त कयकिश्कम्मा सामाश्यपुवयं कालस्स
For Private and Personal Use Only