________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३५
उप चिं-|| गं करंति, तत्थ य चिंतंति करस निर्उगे निजत्ता वयं, गुरुहिं तो तारिसं तवं पत्रामो ताथा. ४ जारिसेण तस्स हाणीन जवइ तत्र चिंतंति छम्मासखमणं करेमो. एगदिवसेष ऊणं तदावि नसकेमो तर्ज बत्तीसश्मं तीसइमं जाव चनत्थं आयंबिलं एगहाणं एगास पुरिम नि विगई पोरिसिं नमुक्कारसहियं चत्ति एवं जं समत्था तत्रं काढं तमसदभावाहिं य ए करंति पठा वंदित्ता गुरुसरिकयं पत्रजंति सचे नमुक्कारइत्तगा समगं जहंति वोसरावंति निसीयंति य. एवं पोरिसिमासु विजासा. तनुं तिन्नि थुई अप्पसगं दिति, जहा घरको - लाइसत्ता न उति तर्ज बहुवेलं संदिसावंति, जइ चेईयाई अत्थितो वंदति, एवं च पि कमणकालं तुति, जहा पमिकताएं थूर अवसाणे चेव पकिलेहणा जवइति ॥ २८ ॥
॥ मूलम् ॥ - तो सवदोसमुक्कं । अचलमणणोत्रगगमुक्कुरु ॥ अंगोवहिप मिले करे तो सोहए वसहिं ॥ २५ ॥ व्याख्या - तत आवश्यकानंतरं उत्कुटकः पुतास्पृष्टभूतलः सन् गोपधेः शरीरपरिजोग्यानां मुखपोतिकाद्युपकरणानां प्रतिलेखनां करोति ननु कः प्रतिलेखनायाः प्रारंभ कालः ? उच्यते - स्तुतिजगनानंतरं - मुहणत्तय रयहरणे । दु निसि -
For Private and Personal Use Only