________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
१०३६
जा चोलपट्टकपतिए || संथारुत्तरपट्टे । इक्कारसमे तहा दंडे ॥ १ ॥ इत्येतावत्सूपकरणेषु य भा. ४ था सूर्य उदेति तथा प्रतिलेखना प्रारब्धव्या. एतेन ये पाणिरेखा निरीक्षणे प्रतिलेखनाक्षइति मन्यंते ते निरस्ताः, सप्रकाशाप्रकाशोपाश्रयनेदेन पाणिरेखा निरीक्षणस्यानैकांतिकत्वात् उक्तं च-- अरुवावासगपुत्रं परुप्परं पाणिपडिलेहा एए उ णासत्ति. पंचकल्पेऽप्युक्तं - सूरोदये जाणं । पमिले हथियार आढवणकालो || येराग्गयंमि । जबहिणा सो तुलेो ॥ १ ॥ कथं प्रतिलेखनां करोतीत्याह - सबदोस मुक्कमित्यादि त्रीण्यपि क्रियाविशेषणानि, सर्वैः प्रतिलेखनादोषैर्मुक्तं यथा जवत्येवं ते च षट्, यदाह - आरनका सम्म द्दा । वयवा य मोसली तश्या ॥ पष्फोमणा चत्थी । विरिकत्ता वेश्या बहा ॥१॥ तत्र वि परीतकरणात्वरितं वान्यवस्त्रग्रहणादारजटा प्रतिलेखना १. वस्त्रांतः कोण संवलनेनोपधेरुपरिनिविश्य प्रतिलेखनाकरणेन वा संमर्दा २ तिर्यगूर्ध्व अधो वा वस्त्रेण कुड्यादिसंघटनादामोसलित्ति प्राकृतत्वादामर्शवती ३. रेणुगुमितस्य वस्त्रस्य गृहस्थवत्प्रकर्षेण धूननात्प्रस्फोटिका ४. प्रत्युपेक्षितस्य वस्त्रस्याप्रत्युपेक्षिते देपणास्त्रांचलानां वा ऊर्ध्वं विपणाक्षि
For Private and Personal Use Only