________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं.॥ प्ता ५. षष्टी वेदिका, अत्र संप्रदायः- वेश्या पंचविदा पन्नत्ता, तं जहा-नवेश्या ?,1 वाभा.४
अहोवेश्या २, तिरियवेश्या ३. पुह वेश्या ४ एग वेइया च ५. तत्थ उहवेश्या उबरि १०३७||
जाणुगाणं हत्थे काऊण पमिलेदेइ. अहोवेश्या अहोजाणुगाणं हत्थे काऊण पमिलेदेश. तिरियवेश्या संमासयाणं मज्केणं हत्थे नेऊण पमिलेदेश. दुहर्ड वेइया बाहाणं अंतरा दोवि जाणुगा काऊण पमिलेहे. एगठ वेश्या एगं जाणुगं वाहाणं अंतरे काऊण पमिले. हेशत्ति. श्मे दोषाः प्रतिलेखनायां त्याज्याः, अन्येऽपि-पसिदिनपलंबलोला । एगामोसा अ
गरूवधूणा ॥ कुणः पमाणे पमायं । संकिए गणणोवयं कुजा ॥ १ ॥ अहढं वस्त्रं गृह्णतः प्रशिथिला, विषमग्रहणेन वस्त्रांचलानां प्रलंबनात्प्रलंबा, नमो पाणी वा प्रत्युपेक्ष्यमाणवस्त्रस्य लालनाल्डोला, मध्ये गृहीत्वा हस्ताभ्यां वस्त्रं घर्षयं स्त्रिभागशेषंकरोतीत्येकामर्शा. संख्यातिक्रमेण श्रास्फोटादिकरणायुगपदनेकवस्त्रप्रत्युपेक्षणाछानेकरूपधूनना, प्रमाणे प्रस्फोटा|दिसंख्यायां प्रमादं करोति, शंकिते संदेहे सति गणनांगुलिरेखास्पर्शनादिना वित्रिसंख्या|| स्मिका तामुपगबति गणनोपगमं यथाजवत्येवं प्रस्फोटादिकं कुर्वतो दोषः, कथं तर्हि प्रति..
For Private and Personal Use Only