________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
षु जुंजंते, तदपि संयमयात्रा हेतुं. ईर्ष्या शुद्धिस्वाध्यायवैयावृत्त्यादिक्रिया न ग्रासमात्रं विना निवेताथा. हतीति बुद्ध्या, न पुना रूपबलहेतुं, यात्राशब्दोऽत्र निर्वाहार्थः ॥ १७ ॥ तथा
२००३
॥ मूलम् ॥ - वसहिंसया विवित्तं । संयम जुग्गं सियं खित्तं ॥ गीयत्थं च सहायं । इछंतुवहिं बहुमुलं ॥१८॥ व्याख्या - इछंतीति क्रियायाः सर्वत्र संबंधात्, वसतिं शय्यां सदा वि aai स्त्री पशुपं कादिरहितां इवंति क्षेत्रं नगरग्रामाद्यं संयमयोग्यं यडूंषितं च पार्श्व स्थादिनिरिति संयमयोग्यता च देमादिगुणयुक्तस्यैव क्षेत्रस्य जवति यदाह - खेमो सिवो सुजिरको । पप्पाणी उवस्सयमणुन्नो । एसो उ खित्तकप्पो । गामनगर पट्टयाइन्नो ॥ १ ॥ खेमो कमर विरहि। रोगाविविरदि सिवो दोइ ॥ पठरलपाणदेसो । होइ सुजिरको मुणे श्रवो ॥२॥ जलुगासंखसूइंग | पिसुगम सगाई विरहिट जो उ । सो होर अप्पपायो । अप्पाजावंम थोवे वा ॥ ३ ॥ समभूमिरेव जिय-रिउरकमावस्सयामणुन्नायु ॥ गामनगराविय बहू-पानगा मा. सकप्पस्स ॥ ४ ॥ सनजणो उ नहो । जहियं च मणुन्न साहुजोषीरं । तारिस खितंमि । समन्नार्ड विहारो न ॥ ५ ॥ तथा सहायं गीतार्थमागमज्ञमिवंति उक्तं च-गीयं
For Private and Personal Use Only