________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपच
| दिशब्दानारपट्टकपाटपीठतोरणशय्यासनयंत्रादिपरिग्रहः. तथाऽनानि शाक्ष्यादीनि ग्राह्या- || तामा.४
णि लवनयोग्यानीति न लपतीति क्रिया सर्वत्र योज्या. साधुवचसः प्रतोतिपात्रत्वादमी वृ. पत्नादयो दमनादि क्रियायाः प्राप्तकाला इति निश्चित्य श्रोतृणां तत्र तत्र दमनादो प्रवर्तनेन महारंजसंचवात्. तथा वजनान् पितृमातृत्रातृनगिन्यादीन हे जनकादय इति न लपति.
आदिशब्दात् हे मातर्हे चातहें नगिनीत्यादि. साधूनामलौकिकत्वेन लौकिकसंबंधोक्तावनधिकृतत्वात्. ॥ ४॥ पुनर्विशेषमाद
॥ मूलम् ॥-- राइसराईहिं कयाइ धीमं । पुठ्ठो मुणी कूबतलायकज्जे ॥ अस्थिति नस्थिति न बेइ पुणं । भवंति जं नूयवहंतराया ॥ ५ ॥ व्याख्या-राजानो मामलिकाः, ईश्वरा युवराजानः, आदिशब्दाग्रामाध्यक्षादयः, एभिः कदापि कूपतमागयोः, उपलक्षणत्वात्प्रपायागसत्रादीनां च कार्ये, मम कूपादीन् कारयतः पुण्य मस्ति न वेति पृष्टो धीमान् सम्यगागमझो मुनिः कारयेदं कूपादिकमस्त्यत्र महत्पुण्यं; माचीकरस्त्वमेतन्नास्त्यत्र मनागपि पुण्य. | मित्युजयथापि न ब्रूयात्. अत्रोपपत्तिमाह-ययस्मात्कारणादस्ति पुण्य मिति वदतो भृतवधः
For Private and Personal Use Only