________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
उप चिं|| स्यात्, शोषसमये जलाश्रितशेवालाद्यनंतकायिकानां पूतरशंबूकजलूकामत्स्यमंमूकादीनां त्र. वाभा.४|| सानां च प्रत्यक्षं विपत्तिवीक्षणात्, मत्स्यादीनामप्यन्यान्यं जीवनक्षणाच. तथा नास्ति पु.
एयमिति च वदतोंतरायदोषः स्यात्. बहूनां पशुपक्षिमनुष्याणां तृषार्तानां जलपानव्यवले. दात्. तस्मान्मौनमेवालंबेत. नेदृशेषु लौकिककार्येष्वस्माकं नाषणाधिकार इति वा वदेत्. य. सूत्रकृदंगसूत्रं-तहा गिरं समारत । अस्थि पुरति नो वए ॥ अहवा नस्थि पुति । ए. वमेयं महत्वयं ॥१॥ दाणठयाई जे पाणा । हम्मति तसथावरा ॥ तेसिं सा रकणहाए । तम्हा अस्थित्ति नो वए ॥२॥ जेसिं तं उवकप्पेई । अन्नं पाणं तहाविहं ॥ तेसिं लानंत. रायंति । तम्हा नस्थित्ति नो वए ॥ ३ ॥ जे य दाणं पसंसंति । वह मिच्छंति पाणिणो ॥जे. यणं पमिसेदंति । वित्तियं करंति ते ॥४॥ऽह व न नासंति । अस्थि वा नस्थि वा पुणो ॥ श्रायंरयस्त हिचा । निवाणं पानणंति ते ॥ ५ ॥ अथोपसंहारमाह
॥ मूलम् ॥--सावजाणवजाणं । वयणाणं जो वियाण विसेसं ॥ पावरयेणं न लिप्प. || ।। कयावि सो कालियजोव ॥६॥ व्याख्या--यः परिशीलितप्रवचनसारः सावधानवद्या.
For Private and Personal Use Only