SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| नां वचनानां विशेषं विभागं जानाति, ज्ञात्वा च सावयपरिहारेणानवयमेव वचनं वक्ति, सतामा. ४ कदापि कालिकार्य इव पापरजसा न लिप्यते ॥ ६ ॥ अथ कालिकाचार्यकथा -- ९८१ पुरी तुरमिणीत्यस्ति । मणीव त्रासवर्जिता ॥ जितशत्रुनृपस्तत्र । सर्वत्र जगति प्रियः ॥ १ ॥ तत्र द्विजप्रिया जद्रा । व्याघ्रवत्क्रूरतास्पदं ॥ प्रसूता तनयं दत्तं । द्यूतमद्यादिसेवितं ॥ २ ॥ सेवमानः स राजान - मवासप्रसरः शनैः ॥ सामंतान् जेदयामास । सरित्पूर इव डुमान् ॥ ३ ॥ राज्यं दत्तः समादत्त । बध्ध्वा राजानमन्यदा । प्रायः स्वाश्रयनाशाय । जवेल्लवणवत्खलः ॥ ४ ॥ प्रजापी मनजातेन । खजाते नार्चयन् द्विजान् ॥ चक्रे क्रतूनसौ शूरा-श्वागेष्वेव हि तादृशाः ॥ ५ ॥ नद्रायाः सोदरोऽन्येद्यु-स्तत्रोद्यानं समागतः ॥ श्रीकालिकगुरुः श्राद्धै- जे नृत्यैरिव प्रजुः ॥ ६ ॥ प्रयानुदिनं प्रेर्यमाणः शमदमातुलं ॥ मातुलं तमुपतस्थौ । दत्तोऽप्याह्लादवर्जितः ॥ ७ ॥ सर्वसाधारणं व्याख्या -- वचो मेघांबुवद्गुरोः ॥ पीत्वा दत्तोऽवदत् । यागावां ब्रूहि किं फलं ॥ ८ ॥ विरोधजीरुणाजापि । गुरुणागमशा लि. ना वत्स पृष्ठसि धर्मे चे-ऊर्मः स्याजीवरक्षया ॥ ए ॥ ब्रूहि यज्ञफलं ताव - दिति तेनोदिते For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy