SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८२ उप चि|| पुनः || सूरिरूचे न हिंसा स्यात् । कदाप्यायतिसुंदरा ॥ १० ॥ दत्तोऽथ स्माह साप-माभा. ४ नार्य बधिरोऽसि किं । यत्पृष्टः सैंधवं वर्त्म । वदि मालवपद्धतिं ॥ ११ ॥ फलं पृछामि या गानां । ब्रूषे हिंसामसुंदरां ॥ जानासि तद् द्रुतं ब्रूहि । नो चेत्पाखरुमुत्सृज ॥ १२ ॥ निजप्राणान् पणीकृत्य । धैर्यमालंव्य सूरिणा ॥ अवादि सत्यमेत्रेति । यज्ञानां नरकाः फलं ॥१३॥ अथ दत्तोऽवदत्कोऽत्र । प्रत्ययः सूरिरालपत् ॥ त्वं श्वनिर्जक्षितः कुंज्यां । पक्ष्यसे सप्तमेऽह - नि ॥ १४ ॥ कोऽत्रापि प्रत्ययो दत्ते-नेति पृष्टो गुरुर्जगौ ॥ दिने तत्रैव तेऽकस्मान्मुखे विष्टा पतिष्यति ॥ १५ ॥ अथ स्विद्यल्ललाटेन । रोषारुणदृशा नृशं ॥ दत्तेनावादि सूरींद्रः । कथं त्वं तु विपत्स्यसे ॥ १६ ॥ समाधिनैव मर्तास्मि । गंतास्मि द्यां मृतोऽप्यहं ॥ इत्युक्ते गुरुणा दत्तः । समुत्तस्थौ सर्दुकृतिः ॥ १७ ॥ रुध्ध्वा निजनटैः सूरिं । दत्तः स्वगृहमागतः ॥ पावयन्नगरथ्या । निलीयास्थात् समाधिना ॥ १८॥ मतिमोहेन मन्त्रानः । सप्तमं षष्टमप्यहः ॥ कुवें शांतिकमाचार्या सुजिरद्येति निर्ययौ ॥ १५ ॥ दत्तदुर्वृत्त निर्विणै - स्तदानीं मूलमंत्रिनिः ॥ वाकृष्य पंजराम्राज्ये । जितशत्रुर्न्यवेश्यत ॥ २० ॥ तदैको मालिकः पुर्या । विशन वेगातुरो 1 For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy