________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि || व्यधात् ॥ मार्ग एव मलोत्सर्गं । जीतः पुष्पैः व्यधत्त च ॥ २१ ॥ सैव वाजिकुरोत्क्षिप्ता 1 वाभा. ४ दत्तस्य पथि गछतः ॥ विषछटा पयः कुंम - इव विष्टा मुखेऽविशत् ॥ २२ ॥ चमत्कृतस्तदास्वादा- द्विषाद कलुषाननः ॥ विज्ञाय तद्दिनं षष्टं । दत्तः पश्चान्न्यवर्तत ॥ २३ ॥ अस्मन्मंत्रो मु नायापि । नाज्ञायीति स मंत्रिनिः ॥ गृद्मप्रविशन्नेव । वध्वा जूमिनुजेऽर्पितः ॥ २४ ॥ नूपः प्राप्तोदयः सूर्य इव पापक्षपात्यये ॥ दत्तनामतमः कुंन्यां । गिरिदर्या मित्राक्षिपत् ॥ २५॥
९८३
धोऽग्नौ ज्वालिते कुंभ्यां । मुक्ताः श्वानः कुधातुराः ॥ दत्तं कदर्थयामासुः । क स्वामिद्रोहिएः सुखं ॥ २६ ॥ अथ श्रीकालिकाचार्यो । जितशत्रुमहीनुजा || पूज्यतेस्म प्रतिदिनं । न ह्यसौ गुणमत्सरी ॥ २७ ॥ कालिकार्य गुरुणा यथा वचः । सत्यमेव जगदे विपद्यपि ॥ त देव सुकृतार्थ जिः परैः । सुनृतं वचनमुच्यतां सदा ॥ २८ ॥ इत्युपदेशचिंतामणिवृत्तौ कालिकाचार्यकथा ॥ एवं वाग्गुतिमुक्त्वाथ कायगुप्तिमाह -
॥ मूलम् ॥ - कार्य तु निरंनिका । उस्सग्गेणासणंतरेणं वा ॥ कओ व पयहंतो । पए पर चिंतए जणं ॥ ७ ॥ व्याख्या - साघुरुत्सर्गेण कायोत्सर्गेण, यासनांतरेण वा पद्मा
For Private and Personal Use Only