________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| दिना कायं शरीरं संध्यान्निश्चेष्टं कुर्यात्. न हि सर्वकालं निश्चष्टत्वे निर्वाह इति कायगुप्तेर्विताभा.४ ध्यंतरमाह-कार्ये गमनशयनादिके प्रयोजने जाते प्रवर्तयन् शरीरं, पदे पदे मा मम श
रीरेण कोऽपि जीवोऽवधीदित्येवंरूपां यतनां चिंतयेत् ॥ ७॥ यतनारहितस्य दोषमाह
॥ मूलम् ॥-गमणठाणनिसीयण-तुयणगहण निसिरणाइसु ॥ कायं असंवरंतो । बहंपि विराह होय॥ ॥ व्याख्या--गमनं प्रतीतं, स्थानं ऊर्ध्वस्थानेन, निषीदनमु. पवेशनं, त्वग्वर्तनं स्वपनं, ग्रहणं दंगकादेरादानं, सृजनं तस्यैव निक्षेपणं, आदिशब्दानोज. ननाषणादिपरिग्रहः. एषु स्थानेषु कायमसंवृण्वन् अयतनया चालयन् षमामपि प्रस्तावाजीवनिकायानां विराधको नवति. तत्रायतनया गमनादिकं कुर्वतः सञ्चित्ततृणादिमर्दनात्मथ्वीकायस्य, जलनाजनलोउनादप्कायस्य, साग्निकमलातं स्पृशतोऽनिकायस्य 'तेउवाजप्सहगर्ड' इति वचनाहायुकायस्य, हरिदादिसंघट्टाछनस्य, संसक्तस्थानायवर्जनात्रसकायस्यापि विराधनाऽनुपयुक्तस्य नावनीया. ॥ ॥ अथ कायगुप्तौ दृष्टांतमाह--
॥ मूलम् ॥-रिसं सिरिसंतिजि । ममं वजाउहो चिउ पमिमं ॥ गिरिथंने थि- ||
For Private and Personal Use Only