SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८५ उप चिं-|| रदेदो । जइज तेणाणुमाणेण ॥ एव्याख्या--गाथार्थः स्पष्टः, जावार्थस्त्वयं-त वज्रायु. वाभा.४ धस्तीर्थकरजीवत्वाविशिष्टबलयुक्तो वर्ष कायोत्सर्गेण तस्थिवान्, न च तथा परे हीनसंहननाः स्थातुं शक्ताः, तथापि तदनुसारेण यतितव्यं. सत्यां शक्ती प्रत्यहं घटिकां मुहूर्त वा का. योत्सर्गादिना स्थिरदेहेन जाव्यमित्यर्थः ॥ ए ॥ वज्रायुधकथा तु वेशतो नाव्यते ॥ अथ वजायुधकथा__ जंबूझीपे प्राग्विदेह-मंझने श्रीसमुच्चये ॥ विजये मंगलावत्या-मस्ति पू रत्नसंचया ॥ ॥१॥ जगत्देमंकरस्तत्र । राजा देमंकरोऽजनि ॥ जिनस्य जनिता यस्य । नमस्या नाकिजिन कैः ॥२॥ तस्याभूप्रत्नमालायां । पन्यां वज्रायुधानिधः ॥ सुतश्चतुर्दशस्वप्न-सूचितादजुतवैनवः ॥ ३॥ श्रीशांतिनाथजीवत्वा-दत्यद्जुतगुणाकरः ॥ सोऽध्यापितकलः काले। जनकेन व्यवाह्यत ॥४॥ पुत्रे यूनि दमाजारं । न्यस्य राज्योचितं नृपः ॥ स्वयं दधौ क्षमाजारं । सर्वज्ञसंयमोचितं ॥ ५॥ अचिरात्प्राप्तकैवल्यः । समासाद्याहतीं श्रियं ॥ विहरन् बोधयामास । देमंकर जिनो जनान् ॥ ६ ॥ साधिताशेषविजयो । विजयोर्जितदोर्युगः ॥ । For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy