SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८६ उप चिं|| वज्रायुध व स्वर्गे । चक्री वज्रायुधोऽनवत् ॥ ७॥ अन्यदोद्यानमायांतं । चक्री तं धर्मचसाभा.४| क्रिणं ॥ ववंदेऽवस्थितं देव-निर्मिते देशनालये ॥ ॥ चक्री चिक्रीमिषुर्मुक्ति-वध्वा श्रुत जिनोदितः ॥ राज्यं न्यवेशयत्पुत्रे । सहस्रायुधनामनि ॥ ७ ॥ चतुःसदस्या भूपानां । सप्तशत्या तनूरुहां ॥ सहितः स्वहितार्थेष । प्रजुपार्श्वेऽग्रहीतं ॥१०॥ अधीतसूत्रो वसुधावलये विहरन्नसौ ॥ विशिष्टध्यानसंधान-मनाः सिझगिरिं ययौ ॥ ११ ॥ तत्र सर्वागिषु त्यक्त-वैरो वैरोचनानिधे ॥ स्तंने प्रतिमया तस्थौ । महर्षिवर्षमानया ॥ १५ ॥ इतश्चास्य भगवतो-ऽत्रतारेऽमिततेजसः ॥ त्रिपृष्टश्यालकस्यासी-दश्वग्रीवो महारिपुः ॥ १३ ॥ तस्याभूतां मणिकुंज-मणिकेतू तनूरुदौ ॥ तौ जवान् नूरिशो नात्वा । तपोऽज्ञानं वितेनतुः ॥ ४ ॥ प्राप्तौ तेनासुरी योनि । पर्वते तत्र तं मुनि ॥ प्रतिमास्थितमालोक्य । प्राग्वैरोखासमापतुः ॥ ॥ १५ ॥ ततस्तावस्तकारुण्यो। परमाधर्मिकाविव ॥ सिंहेनफणिनां रूपै-रुपदुवतुर्मुनि ॥१६॥ अदोनं वीक्ष्य तंरक्षो-रूपं कृत्वाइहासिनौ ॥ निर्यज्ज्वालाकरालास्य-क्रोमो भापयतःस्म तौ | ॥ १७ ॥ तथाप्यव्यथिते तस्मि-नृषौ निष्कारण द्विषो ॥ उपसांतरं कर्तुं । यावत्प्रावर्तता. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy