________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८७
उपचि मिमौ ॥ १० ॥ तावत्रिदशराजस्य । वध्वः केमंकरं जिनं ॥ वंदित्वा वलितास्तेन । पथालो. साभा.४ कंत तं मुनि ॥ १५ ॥ निजनैश्चल्यतः शैल-स्तंनं स प्रतिपक्षयन् ॥ जवछिदे नवत्येव । मु.
निरेष नमस्कृतः ॥२०॥ एवं विजावयंत्यस्ता । दिव्यानरणनासुराः ॥ मुनिमानंतुमानंदानिरौलाववातरन् ॥ २१ ॥ वीक्ष्य ता अक्षतालोका । आयांतीर्दीपिका इव ॥ नेशतु/तनाशंतौ । दैत्यो सम्यग्दृगप्रियौ ॥ २५ ॥ प्रीत्या प्रणम्य बुठित-देहाश्चापलता इव ॥२क्षेः पुरः पुरुहूत-प्रिया नाट्यं वितेनिरे ॥ २३ ॥ योजितांजलयः सर्वाः । स्तुत्वा सत्वाधिक मुनि ॥ पुण्याढ्यं मन्यमानाः स्वं । ताः खस्थानं प्रपेदिरे ॥ २४ ॥ वज्रायुधोऽपि नगवान् । नगमूर्धनि वत्सरं ॥ स्थित्वा पूर्णप्रतिशोऽथ । विजहे वसुधातले ॥ २५ ॥ यदि मृदुलशरीरो वत्सरं वज्रसाधुः । शिखरि शिरसि कायोत्सर्गमेवं व्यधत्त ॥ तदिह बहुलसत्वाः साधवोऽन्ये. ऽपि पूरी-कृतरितसमूहे तत्र तन्वंतु यत्नं ॥ २६ ॥ इत्युपदेशचिंतामणिवृत्तौ वज्रायुधक
था ॥ तदेवमुक्ता कायगुप्तिः, तमुक्तौ चोक्तास्तिस्रोऽपि गुप्तयः, तनणने च जणिताः सप्तद. | शापि संयमनेदाः ॥ अथ प्राप्तसर्वविरतिर्येषामाश्रयणीयो नवति, तान् गुणानाह
For Private and Personal Use Only