________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाभा.४
९३७
उप चिं|| हैकममने ॥ नगर्या पुमरीकियां । महापद्मोऽजवन्नृपः ॥ ४५ ॥ पुंमरीकमरीको । तस्या
नूतां सुतावुनौ ॥ धुर्याविव स्वराज्यस्य । वर्धितौ तौ महीनुजा ॥ ४६ ॥ व्याख्यां निशम्य | सूरीणां । नलिनीगुल्ममीयुषां ॥ पुत्रप्रदत्तराज्यश्री-महापद्मोऽग्रहीद् व्रतं ॥ ४७ ॥ स चतुर्द
शपूर्वाब्धि-पारद श्वा तपोनिधिः ॥ उत्पन्नकेवलज्ञानः । स्थान प्रापापुनर्नवं ॥ ४ ॥ जिघृक्षुः कमरीकोऽपि । दीक्षां तस्यांतिके गुरोः ॥ पुंगरीकं महीपालं । स्थिरधीरन्व जिज्ञपत् ॥ ४ए ॥ सोऽन्यधावत्स किं दीक्षां-तरायं करवै तव ॥ धन्योऽसि जनककु । पंथानं चेत्प्रपद्यसे ॥ ॥ ५० ॥ अजय्या विषया लोलं । मनस्तीत्रतरं व्रतं ॥ तथा कुर्या न हृष्यति । वत्स मत्सरिणो यथा ॥ ५१ ॥ अथासौ जगृहे दीदां । बंधुना कारितोत्सवः ॥ विहरन् गुरुन्निः साकमागमझो बभूव च ॥ ५२ ॥ रोगैरंतः समुत्पन्न-रन्यदा तत्कलेवरं ॥ तपःशुष्कं कृशीचके। शमीकाष्टं घुणैरिव ॥ ५३ ॥ पुनः श्रीसूरयः प्राप्ता । नगरी पुंगरी किणीं ॥ पुंमरीकेण भूज
ओ-ज्येत्य जक्त्या ववंदिरे ॥ ५५ ॥ शशिसोमं मुनिस्तोमं । नाम नाम नरेश्वरः ॥ कंझरी|| कशषि क्षीण-देहं वीक्ष्य गुरून् जगौ ॥ ५५ ॥ पिंमः किं कंझरीकस्य । तपसा वा रुजाथ- ||
For Private and Personal Use Only