________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प चिं|| वा ॥ कयाचिचिंतया यहा। जगवन् दृश्यते कृशः ॥५६॥ गुरवोऽथ जगुर्नित्यं । तपः कृत्यं म-1॥ लाभा.४/ दात्मभिः ॥ कथं तार्यों भवांभोधि-रिति चिंतापि शाश्वती ॥५॥ पुनरस्य षे रोगे-र्जयसे
प्रासुकाशिनः ॥ निरौषधं वपुर्गेह-मनाथमिव तस्करैः॥ ५० ॥ पितृप्रायो यतिजन-स्यान्यधासुधाधवः ॥ उपेक्ष्यते प्रजोवहि-स्फुलिंग इव नामयः ॥ एए ॥ तपस्तावजपस्ताव-तावद्धों गुणा अपि ॥ यावत्पतति नात्मायं । फुःसाध्यव्याधिसंकटे ॥ ६० ॥ धर्मः स्याददते देहे । रयते तेन तद्बुधैः ॥ तदादिशत येनैवं । साधुमुलाघयाम्यहं ॥ ६१ ॥ कंमरीकमथादिदद । गुरुराजः सगौरवं ॥ चिकित्सय वपुः साधो । बंधोराशां च पूरय ॥ ६२ ॥ गुझिया समं जात्रा । गतोन्तनगरं मुनिः ॥ अंतिके राजसौधस्य । तस्थौ सद्मनि पुष्कले ॥ ॥६३ ॥ अगदैरगदंकारा । श्रादिष्टा अवनीनुजा ॥ तं लघूखांघयांचा-प्रवश्चान्यतो ययुः ॥६४ ॥ अंतरांतःपुरं तत्त-नदयग्रहणलंपटः॥ पुष्टो बनूव देहेन । प्रमादेन च स क्रमात्
॥६५॥ सातगौरवतः दीपा-मपि ग्लानिमियेष सः ॥ स्थानवासाय मिष्टान्ना-शनाय प्रति|| भूईि सा ॥६६॥ वचःप्रवयणे राज्ञा । प्रेरितोऽपि गुरून् प्रति ॥ वार्तामपि विहारस्य । श्रः ||
For Private and Personal Use Only