SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चि ताथा. ४ ९३९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दधौ गलिवन्न सः ॥ ६७ ॥ तमथो पृथिवीनाथो । बलेनापि व्यहारयत् ॥ श्रावका अंकुशायंते । यतीनां हि प्रमादिनां ॥ ६० ॥ आसाद्य कंचन ग्राम - माश्रितः स्थपुटां कुटीं ॥ लेने पर्युषितं रूक्षं । क्षं निक्षाक्षणे मुनिः ॥ ६ए ॥ प्रजावती रसवती - रसग्रसनलालसः ॥ ईकीट वारिष्टे । जक्ते तस्मिन्न सोऽतुषत् ॥ ७० ॥ स दध्यिवान् क तत्सौधं । सस्नेहाः श्राविकाः क्व ताः ॥ क्व सा रसवती सर्व । दुष्टदैवेन पूरितं ॥ ७१ ॥ यस्मादिह जवे कष्टं । किं परत्र सुखं ततः ॥ विद्वांसोऽपीति किं तत्र । व्रते रज्यंति जंतवः ॥ ७२ ॥ अलं व्रतेन राज्यांश-मादास्येऽहं पुनर्निजं ॥ इति निश्चित्य स व्रात्यो । ववले कवलेखया ॥ ७३ ॥ प्रातः पुर्या उपवनं । वनपालेन भूपतिं ॥ स्वागमं ज्ञापयामास । कंमरीकः स निस्त्रपः ॥ ७४ ॥ वज्रपातnagar | बंधोराकस्मिकागमं ॥ तमच्यगान्नृपः साकं । सचित्रैः शुचिवेषनाक् ॥ ७५ ॥ उपधिं चौरवद् वृक्ष - शाखायामवलंबितं ॥ लुवंतं शास्त्रले तं च । स लुलोके लुलायवत् ॥ ॥ ७६ ॥ मन्येऽसौ सर्वथोत्तीर्ण - चेताश्चारित्रपर्वतात् ॥ स्तुत्यस्तथापि स्तुत्यादि । कदाचिजते त्रपां ॥ 99 ॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy