________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४०
पप चिं विमृश्येति महीनाथः । संतुष्टाव यथा तथा॥सोऽधः श्वजपथं शोधु-मिवैक्षत तथा तथा लाभा.४|| ॥ 3 ॥ सर्वथाप्यवषयोऽसा-विति मत्वा महीपतिः ॥ तमूचे यदि गृह्णासि । राज्यं तब्रूहि
बांधव ॥ ॥ वार्तयापि तया जातो-व्वासायास्मै ददौ नृपः ॥ खवेषं तस्य वेषं च । स्वेनादाय चचाल सः ॥ ७० ॥ दधानो राजचिह्नानि । सावेशः स विशन् पुरि ॥ अवकीर्णीति नालोकि । लोकैः प्रीतिस्पृशा दृशा ॥ १ ॥ असौ नेमे न सामंतैः । सिषेवे न च सेवकैः॥ न च सिंहासनस्थोऽपि। रेजे नेक श्वांबुजे ॥७२॥ अकुंगेत्कंठयाकंठं । बुजुजे लोजनदणे ॥ स नानारसमाहारं । श्राझाहत श्व हिजः॥ ८३ ॥ अत्याहारादभृत्तस्य । क्षणान्मूढविसू. चिका ॥ अजुक्तश्चापि जुक्तश्चा-हारो हा रोगकारणं ॥ ४ ॥ विलपंतं तयैवाा । वेलंतं शयने नृशं ॥ सविद्या थपि वैद्यास्त-मुपैदंत कतव्रतं ॥ ५ ॥ नवं प्रवर्तये तैलं । रे वैद्या वैद्यनामकं ॥ चेजीवामीति जल्पाकः । प्राणैरपि स तत्यजे ॥ ६ ॥ अहो कर्मगतिधोरा । यत्तादृग् कपकोऽपि सः॥ रौषध्यानवशालेने । सप्तमे नरके स्थिति ॥॥ श्तश्च त्यक्तराज्यश्रीः । पुंडरीकः स पिप्रिये ॥ जितप्रत्यर्थिवत्तीण-व्याधिवत्तीर्णवार्धिवत् ॥ ७ ॥ कृताष्टम
For Private and Personal Use Only