SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा. ५१ तपाः क्वापि । ग्रामे शीताशनाशनात् ॥ उदरव्यथयालिंगि । स जन्मावधिजोगनाक् ॥ ए॥ सम्यग्देवगुरुध्यानं । पीमार्तोऽपि न सोऽमुचत् ॥ ईक्षुदंमः कटूयेत । किं यंत्रेणापि पीमितः ॥ ए० ॥ गुरून् द्रक्ष्यामि कहींति । चिंतया स्वं पवित्रयन् ॥ मिथ्याकुकृतदानेन । समस्तैनांसि शोधयन् ॥ ए१ ॥ कृतार्थ मन्यमानः ख-मेकाहिक्यापि दीक्षया ॥ पुंमरीको विपद्या. नू-देवः सर्वार्थसिद्धिगः ॥ ए२ ॥ युग्मं ॥ पुष्टोऽपि पुमरीकोऽनू-देवः दामोऽपि सोऽनुजः ॥ नारकोऽजनि तद्देवा । जावस्यैव प्रमाणता ॥ ३ ॥ श्रुत्वेति जहषुः सर्वे । श्रीदसामानिकाः सुराः ॥ तेषु श्रीवज्रजीवस्तु । तदध्ययनमग्रहीत् ॥ ४ ॥ तत्र रात्रिदिवं स्थित्वा । प्रनाते वलितः प्रजुः ॥ उत्कैदृष्टोऽद्रिसोपान-स्थितैस्तैस्तापसाधिकः ॥ ५ ॥ प्रणम्य प्रार्थितो दी. दां । तैरुत्खात शिरोजकैः ॥ देवतादत्तने पथ्यान् । सर्वान् प्रचुरदीदयत् ॥ए६॥ शिष्याश्चलत येन श्री-वीरं वंदामदे गुरुं ॥ एवमालाप्य तानिंद्र-जूतिः प्रास्थित सुस्थितः ॥ ए ॥ अयमोहम्गुणागारं । गुरुश्चास्य स कीदृशः ॥ इति नावनया नुन्ना-स्तेऽपि सर्वे तमन्वगुः ॥७॥ नोक्ष्यध्वेऽद्य किमित्युक्ता । गुरुणा ते ययाचिरे ॥ पायसं कायसंतोषि । कदाहारकदर्थिताः ॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy