SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कचि ॥ एए ॥ संनिकृष्टादयो गोष्टात् । प्रजुरेकं पतद्ग्रहं ॥ थानयत्पायसनृतं । पुर्वज तादृशां ।। वाभा.४|| हि किं ॥ १०० ॥ कृष्णचित्र श्व क्षिते । पात्रे तत्रंद्रभूतिना ॥ स्वदक्षिणकरांगुष्टे । न पाय समहीयत ॥१॥ शिष्यवातं कणेहत्या-बजुजहसुनूतिजः॥ व्याधाच्च पारणं स्वेन । सावशेषेण तेन सः॥२॥ ध्यायल्लब्धिं गुरोर्मुक्त्वा। शेवालः प्राप केवलं ॥ सत्यं लाजकरो जझे । स हि तस्य गणाधिपः ॥ ३ ॥ प्राकारपुष्पप्रकरा-दिकां वीरजिनेशितुः॥ श्रियमालोक्य दत्तोऽपि । ववे केवलसंविदा ॥ ४ ॥ लोकोत्तरस्फुरपूपं । सादाछीदय जगत्प्रनुं ॥ था. नंच पंचमं ज्ञानं । कोमिन्यः सपरिबदः ॥ ५॥ प्रनुं प्रदक्षिणीकृत्य । यांतः केवलपर्षदं ॥ गौतमेन न्यषेध्यंत । ते सुवत्सलया धिया ॥ ६॥ दधानो वनवासित्वा-तेषु मुग्धमृगत्रमं ॥ सोऽजाणि प्रजुणा वत्स । किं केवलिषु कुप्यसि ॥७॥ निशम्य केवलं तेषां । केवलं शोकमावहन् ॥ वीरेणोचे स किं जैनी । वाक् तथ्या वितथाथवा ॥ ७ ॥ तथ्या चेत्तर्हि किं धन्य । मनिरं नानुमन्यसे ॥ आवामंते भविष्याव-स्तुल्याविति पुरातनीं ॥ ए॥ चतुर्धाः स्युः | कटाः शुंब-हिदलाजिनकंबलैः ॥ मयि त्वं कंबलकट-प्रेमा तन्नैषि केवलं ॥ १० ॥ निर्वाणे For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy