________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पचि मम ते ज्ञान-मिति वोरगिरा गुरुः ॥ गोतमोऽमोदत प्रोक्त-मेतत्सर्व प्रसंगतः ॥११॥ इतीह साभा. दुष्टायति कंमरीक-राजस्य सम्यक् चरितं निशम्य ॥ चिराय चारित्रमवाप्य चारु । को या९४३ ति मोहं विषयेषु विद्वान् ॥ १२ ॥ इत्युपदेशचिंतामणिटीकायां कमरीककथा. ॥
तदेवं विषयगृहानां नरकनिपातं निध्यायाथ विशेषवैराग्याय तदुःखानि विनावयति
॥ मूलम् ॥-सबो पुग्गलका । सवं जल निहिजलं च संमिलियं ॥ न हु नारयाण सकइ । खुदं पिवासं उसमे ॥ ७६ ॥ व्याख्या-सर्वस्त्रैलोक्योदरविवरवर्ती घटपट नवनवनादिपरिणामेन परिणतोऽपरिणतो वा पुलकायो मूर्तद्रव्यराशिः संमिलितः समुदितः, तथा सर्वमसंख्येयानां जलनिधीनां जलं च संमिलितं, नैव नारकाणां कुधां पिपासां चो पशमयितुं शक्नोति. अयं नावः-यदि कदाचिदसकल्पनया नारकाः सर्वे पुलकायं, स. वं च जलं युगपदन्यवहरंति, तथापि तेषां कुत्तृष्णे न शाम्यतः. एवं नाम ते नित्यं कुधितास्तृषिताश्च वर्तते, इति. उक्तं च जीवानिगमे-मीसेणं जंते रयणप्पभाए पुढवीए नेर. या केरिसं खुदं पिवासं पच्चुतवमाणा विहरंति? गोयमा! एगमेगस्सणं रयणप्पनापुढवी.
For Private and Personal Use Only