SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचि मम ते ज्ञान-मिति वोरगिरा गुरुः ॥ गोतमोऽमोदत प्रोक्त-मेतत्सर्व प्रसंगतः ॥११॥ इतीह साभा. दुष्टायति कंमरीक-राजस्य सम्यक् चरितं निशम्य ॥ चिराय चारित्रमवाप्य चारु । को या९४३ ति मोहं विषयेषु विद्वान् ॥ १२ ॥ इत्युपदेशचिंतामणिटीकायां कमरीककथा. ॥ तदेवं विषयगृहानां नरकनिपातं निध्यायाथ विशेषवैराग्याय तदुःखानि विनावयति ॥ मूलम् ॥-सबो पुग्गलका । सवं जल निहिजलं च संमिलियं ॥ न हु नारयाण सकइ । खुदं पिवासं उसमे ॥ ७६ ॥ व्याख्या-सर्वस्त्रैलोक्योदरविवरवर्ती घटपट नवनवनादिपरिणामेन परिणतोऽपरिणतो वा पुलकायो मूर्तद्रव्यराशिः संमिलितः समुदितः, तथा सर्वमसंख्येयानां जलनिधीनां जलं च संमिलितं, नैव नारकाणां कुधां पिपासां चो पशमयितुं शक्नोति. अयं नावः-यदि कदाचिदसकल्पनया नारकाः सर्वे पुलकायं, स. वं च जलं युगपदन्यवहरंति, तथापि तेषां कुत्तृष्णे न शाम्यतः. एवं नाम ते नित्यं कुधितास्तृषिताश्च वर्तते, इति. उक्तं च जीवानिगमे-मीसेणं जंते रयणप्पभाए पुढवीए नेर. या केरिसं खुदं पिवासं पच्चुतवमाणा विहरंति? गोयमा! एगमेगस्सणं रयणप्पनापुढवी. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy