SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९३६ प चिं|| दस्याप । पुरी नक्त्या निषेपः ॥ जगौ जगत्रयीवंध-स्तत्वमेवं गणाधिपः ॥३५॥ देवः केवसाभा.४|| अर्सपदः पदमजिक्षीणोपरागाग्रहः । कामांगस्तपसागमोदितगुणप्रामाजिरामो गुरुः ॥ धों दानदयादमादिजिरंजिष्टुत्यः समस्तां गिना-मेतञ्चेतसि धारयंतु सुधियो रनलयं वास्तव ॥३६॥ श्रुत्वा तत्त्वत्रयीमेवं। श्रीदसामानिकाः सुराः॥ विकल्पतल्पमन्यासा-मासुरेवमनल्पकं ॥३॥ वदतस्तपसा कार्य । स्थौल्यं देहेऽस्य वीक्ष्यते ॥ विघटते गुरोर्वाच-चेन्नस्तषणं किमु ॥ ॥ ३० ॥ अयं नादार्श मुंजानः । प्रकटं येन वच्महे ॥ पिशुनः पुनरस्यायं । कायो मिष्टाशनस्य हि ॥ ३ ॥ त्रिोंजनेऽपि शेषाणां । वपुस्ताहग् न पीवरं ॥ यादृगस्य स्वनावेन । यदिवासौ गणाधिपः ॥ ४० ॥ एवं तान् शंसयापन्नां-श्चतुर्मानखनिर्मुनिः ॥ अन्यचाहिबुधानां वः। केयं चिंता जमोचिता ॥४१॥ वर्ण्यतेस्म तपःकार्य-मस्माभिर्व्यवहारतः ॥ परिमाणप्रमाणं हि । जवेनिश्चयतः पुनः ॥ ४२ ॥ पीवरोऽप्यल्पकर्मा स्या-त्कोऽपि दामोऽपि नापरः॥ तन्वप्यतिजरं वजं । तुलं न स्थूलमप्यहो ॥४३॥ न हेतुः सदसमत्योः । कृषता स्थूबताय| वा ॥ अत्रार्थे पुमरीकस्या-ध्ययनं शृणुतादृताः॥ ४ ॥ विजये पुष्कलावत्यां । प्राग्विदे || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy