SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाभा.४|| उप चिं- तान्येकै-कस्य पंच परिछदे ॥ शुश्रुवुस्तेऽपि देवेन्यो । व्योम्नि तछीरजाषितं ॥ २४ ॥ शक्तिं निजामजानाना-स्त्रयस्ते मोदकांक्षिणः ॥ तं तुंग,गमारोदु-मारनंत गिरीश्वरं ॥ २५॥ एकहित्रिषु सोपाने-वारूढानां तपोबलात् ॥ तेषां शक्तिः क्रमात् दीणा। स्वस्पतैलेव दी. पिका ॥ २६ ॥ तत्र स्थित्वा गुणस्तोम-हारिणां व्योमचारिणां ॥ ते श्रीगौतममालोक्यालोचयांचक्रिरे मिथः ॥ २७॥ एष स्थूलः कथं तुल-लीलया प्लवतेंबरे ॥ यदिवा त्रुटिते शक्ति-रनेन तपसैव नः ॥ २७ ॥ अमुमेव गुरुं कुर्मों । येन सिद्धिं लनामहे ॥ एवं प्रजपतां तेषा-मारुरोह गिरिं गुरुः ॥ श ॥ त्रिगव्यूतोवये तत्र । चैत्ये जरतकारिते ॥ इंजतिग्वंदिष्ट । चतुर्विंशतिमहतां ॥ ३० ॥ अशोकपादपस्याधो । दिश्यैशान्यां जिनौकसः ॥ शिलापट्टे विशश्राम । स्वामी तीर्थोपवासकृत् ॥३१॥ तदा तत्रागतः श्रीदः । सह सामानिकैः सुरैः ॥ जिनपूजां तनोतिस्म । जक्त्या शक्त्या च पूर्ण या ॥ ३२ ॥ अष्टापदं समारूढं । जीवंतं साधुकुंजरं ॥ तं निरीदय दधच्चित्रं । व्य मृशन्नरवाहनः॥३३॥ जिनयात्रार्थमेतानामत्र श्रीगौतमेदणात् ॥ बनूव द्विगुणो लागो। व्यवसायं विनापि नः ॥३४॥ वंदित्वा धन For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy