________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एप चिं|| रा गुरुमपि । स्वं ते ज्ञानमजिझपन् ॥ रहो लब्धं निधानं हि । प्रकाशयति कः सुधीः॥१३॥ || ताभा.४। प्राप्ताः समवसरणं । ते सुरासुरपूजितं । प्रनुं प्रदक्षिणीचक्रु-नयज्ञा गुरुणा सह ॥ १४ ॥ ते ||
स्वामिनमनत्वैवा-सीनाः केवलिपर्षदि ॥ नैते नीति विदंतीति । गौतमेन वितर्किताः ॥१५॥ जगौ च गौतमो शान-हीनानां च तपोधनाः ॥ न निःस्वाना मिवाढयेषु । युक्ता केवलिषु स्थितिः ॥ १६ ॥ जगदे जगदीशेन । गौतमो गोतमोनिदा ॥ आशातयसि किं वत्स । केव. लझानिनो ह्यमून् ॥ १७॥ शिष्याणां केवलं श्रुत्वा । चिखिदे यमणाग्रणीः ॥ तद्युक्तं खखनुक्तेन । जनः सर्वोऽपि तृप्यति ॥ १० ॥ ज्ञानं प्रापुरमी राज्य-जुजः खल्पदिनबताः॥ चिरक्तोऽपि नाहं तु । विममर्शेति गौतमः ॥१५॥ सनायामादिदेशाथ । नाथस्तस्य समाधये ॥ भूचरोऽष्टापदं गंता । यः स तनव सिबित्नाक् ॥ २०॥ तत् श्रुत्वा गौतमो व्योम्ना-ऽचा. लीदष्टापदंप्रति ॥ खूतातंतून् करे धृत्वा । दिनकृत्करपद्य या ॥१॥ इतश्चाष्टापदोपांते ।
संति काननवासिनः ॥ कोमिन्यदत्तशेवाल-नामानस्तापसास्त्रयः ॥२५॥ एकछियुपवासा|| ख्यं । तपस्तेषां यथाक्रमं ॥ पारणं च फलैः शुष्क-दलैर्नीरसशैवलैः ॥ १३ ॥ तापसानां श
For Private and Personal Use Only