SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प वि|| भूत् ॥ १॥ तत्रोद्याने सुभृनागे । वर्षमानो जिनेश्वरः ॥ श्रन्यदा पुण्यदानाय । सोल्लासः साभा. समवासरत् ॥२॥प्रनोर्वाक्यामृतैः शांत-जवतापः क्षमापतिः ॥ महासाखेऽनुजे राज्य श्रियं सालो न्यधित्सत ॥ ३ ॥ उत्के संयमराज्याय । तस्मिन् राज्यमगृह्णति ॥ थाहृयामास कोपिल्या-नागिनेयं स गार्गलिं ॥ ४ ॥ तस्मै प्रदत्तराज्योऽथ । श्रीवीरचरणांतिक । प्रा. बाजीत्सानुजन्मासौ । साध्वाचारमबुद्ध च ॥ ५ ॥ अन्यदा मगधदेशा-गबश्चपापुरीप्रति । तान्यों व्याप्यत स्वीय-ज्ञातीन वेदयितुं जिनः ॥ ६॥ श्रीगौतमं पुरस्कृत्य । जगदीशनिदेशतः ॥ जग्मतुः पृष्टचंपां तो। महर्षी हर्षशालिनौ ॥७॥ समं मात्रा यशोमत्या । पित्रा पिठरजुजा ॥ गागलिः सपरिवारं । ववदे गौतम गुरुं ॥ ॥ श्रीगौतमरवे!नि-बोधिताचित्तपंकजात् ॥ नवाशाजमरी तेषों । त्रयाणामपि निर्ययौ ॥ ए ॥ पुत्रप्रदत्तराज्यश्रीः । पितृन्यो सह दुर्वहां ॥ महाप्रतधुरा वोढुं । नानवजागलिगैलिः ॥ १० ॥ कलरिव यूपेशः। पंच जिस्तैः समन्वितः ॥ कृतकृत्यस्ततो नंतु । श्रीवीर गौतमोऽवसत् ॥ २१॥ धन्या वयम| मी येषां । संपन्नो गुरुरीशः॥ति नावनया प्रापु-झनिं ते पंच पंचम ॥ १२ ॥न गंजी For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy