________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तखुत्तो सेसेसु कप्पेसु,
उप चिं || एजंकोवगरणत्ताए जवबलपुत्रा, हंता गोयमा ! असई अडुवा भा. ४ एवं चेत्र नवरं नो चेवणं देवित्ताए जाव गेविगा अणुत्तरोववाइएसवि एवं चैव नो चेवणं देवत्ताए देवित्तात्ति ॥ ७३ ॥ ततश्च -
९३२
॥ मूलम् ॥ - जाइतिएहिं दिवेहिं । तुह न जोगेहिं पसमिया तिह्ना ॥ सा कह समि ही माहिं हं कलुषेहिं ॥ ७४ ॥ व्याख्या - सुगमा, न वरं तुचैः कणिकत्वादस्पैः, करुणैर्मानुष्यशरीरिणां मलमूत्रादिमयत्वाज्जुगुप्सनीयैः, उक्तं च स्थानांगे - सिंगारा कामा देवाएं, कलुसा कामा मणुस्साएं, बीजचा कामा तिरिरकोणीयाणं, रूद्दा कामा नेरईयाएं सूक्तं चात्र, किंच
॥ मूलम् ॥ -- विसएसु सुहं विश्वसि । न न नरयं जीव कंमरीदेव ॥ जह मुछाए मत्रो । पिछs मंसं न उप व डिसं ॥ ७५ ॥ व्याख्या - सुगमा, नवरं वडिशं मत्स्यबंधनं गलिकेति प्रसिद्धं ॥ १५ ॥ कंमरीककथानकं यथा कंमरीककथा -
पृष्टचंपा जनादृष्ट-कंपा पूरस्ति भारते । तत्र सालः क्षमापालः । कालः प्रत्यर्थिनाम
For Private and Personal Use Only