SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप नं षट् पूर्वः, पूर्व क्रियमाणतया तिर्यक्कृतवस्त्र प्रस्फोटात्मकाः क्रियाविशेषा येषां ते पदपूर्वाः, are. ततो नवाखोटकाः प्रस्फोटनरूपाः कर्त्तव्याः पाणो प्राणिनां कुश्वादीनां प्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिसंख्यं प्राणिप्राणप्रमार्जनं कर्तव्यमिति गाथार्थः तथा " अणसोवई२०३९ गत्ति" अनन्योपयोगं प्रतिलेखनाव्यतिरिक्तोपयोगरहितं यथा जवत्येवं यदाह - मिलेह कुतो । मिहो कहं कुणइ जणत्रयकदं वा ॥ देइच्च पञ्चस्काणं । वाएइ सयं प‍ि वा ॥ १ ॥ पुढवीयउक्काए । तेऊबाऊणस्ततसाएं || पहिलेापमतो | उपहंपि विराहगो होइ ॥ २ ॥ एवं प्रातस्त्यां प्रतिलेखनां कृत्वा प्रतिलेखनासमाप्तिसमकालं चोजगते सूर्ये वसतिं शोधयति प्रमार्जयति. " तर्ज वसहिं पमक्रियकालं निवेयंति मे जयंति समतरमेव काल निवेयंती " त्यनुक्तमपि दृष्टव्यं ॥ २७ ॥ ॥ मूलम् ॥ अह बंदिऊण सूरी। पुछइ कायवमज्ऊ किं जंते ॥ गुरु आपसे कुण5 | वेयावच्चं च सज्जायं ॥ ३० ॥ व्याख्या -- अथ वंदित्वा सूरिमाचार्य, उपलक्षणत्वादन्यमपि पुरस्कृतमुपाध्यायादिकं पृछति, यत्पृष्ठति तदाह - हे जदंत ! अब मया किं कर्तव्य For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy