________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
उप चि-|| ज्योतिष निमित्तं, रसः पीतादिधातुः, अंजनं अदृश्यीकरणादि, मंत्रा गारुमायाः, तंत्राणि || साभा.४ कार्मणादीनि, आदिशब्दकौतुकभूतिकर्मादयः, उक्तं च-जोइसनिमित्तबरकर-कोन य
याएसमृइकम्मेहिं ॥ करणाणुमोयणेहिं य । साहुस्स तव स्कजे हो ॥१॥ अपवादतस्तु तीर्थप्रजावनार्थ प्रयुंजाना अपि प्रनावका एवं श्रीकालिकार्यवत् ॥ १३ ॥ अन्यच्च
मूलम् ॥-सोहंति वत्थसिज्जा।सणे न य विही विज्ऊंति ॥ निचं संविग्गमणा। व. जांति अकालसज्जायं ॥१४॥ व्याख्या--वस्त्रशय्यादिषणानि शोधयंति टालयंतीत्यर्थः. इह वस्त्रं विधा, एकेंप्रियविकलेंजियपंचेंजियावयवत्वात्. तत्राद्यं कार्पासिकादि, द्वितीय कौशेयकादि, तृतीय तूर्णादिमयं. एतेषु कौशेयकादिकंकारण एव ग्राह्य.एतदपिजघन्यमध्यमोत्कृष्टनेदात्प्रत्येक विधा. तत्र जघन्यं मुखपोतिकार्य, मध्यमं चोलपट्टाद्यं, उत्कृष्टं प्रच्छदादि. एतदपि पुनः प्रत्येकं यथाकृतास्पबहुपरि कर्मनेदात्त्रिधा. एषु आयाद्याभावेऽग्रेतनमतनं ग्राह्य. वस्त्रस्य च षणानि प्राय आहारयूषणतुल्यानि, थाहारदोषाश्च पुरतो वदयंते, ततस्तदोषा अपि ततोऽवसेयाः, सामान्यतस्तु-जं न तयट्ठा कीयं । नेव बुओं नेव गहियमन्नेहिं ॥ बाहमपामिचं व-डिऊण जं
For Private and Personal Use Only