________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९९३
उप चिं|| कप्पए वत्थं ॥ १॥ किंव-वर्षाकाले वस्त्रं न ग्राह्य, वर्षानंतरं च तत्र क्षेत्रे मासघ्यं यावत्, तामा..|| यत्पंचकल्पनाष्यं-वत्थाईणं गहणं । नाणुन्नायं तु होइ वासासु ॥ वासाईण परेणं । दुमासे
अन्नेसु गिर्हति ॥ १॥ शय्या वसतिः, सापि दोषरहितैव ग्राह्या, यदाह-मूलुत्तरगुणसुई। थीपसुपंकगविवङियं वसहिं ॥ सेविज सबकालं । विवजिट हंति दोसा ॥१॥ तत्रामी मूलगुणाः-पिट्टीवंसं दो धा-रणा चत्तारि मूलवेली ॥ मूलगुणे हुववेया। एसा अदागमा वसही ॥१॥ व्याख्या--पृष्टवंशो मध्यवलकः, के धारिण्यो बृहल्यो, यत्प्रतिष्टोऽसा. वेव, चतस्रो मूलवल्यौ, याश्चतुर्पु गृहपार्श्वेषु ध्रियते. एते सप्तापि मूलगुणाः, शेषाः स्तंजनित्यादय उत्तरगुणाः, एतैः शुझा वसतिाया. अन्ये चामी वसतिदोषाः-कालाइकं तु व. छाणा-याभिकंत अणनिकंता य॥वजाय महावज्जा। सावज महप्प किरिया य॥१॥ (कालातिक्रांता, उपस्थापना, अनिक्रांता, अननिक्रांता, वा, महावा, सावद्या, महासावद्या, अल्पक्रिया चेति नव वसतिदोषाः.) रुतुबळे वर्षासु वा यत्र वसतौ स्थितास्तत्रैव मासे चातुर्मासिके वा पूर्णेऽपि तिष्टतां कालातिकांता १. कतुवझे यत्र मासकल्पः कृतस्तत्रैव छौ
For Private and Personal Use Only