________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९९४
उप चिं|| मासौ वर्षासु यत्र चातुर्मासी स्थितास्तत्र चाष्टौ मासानपरिहत्य पुनः समागवतामुपस्थाना २. वाभा.४|| यावदार्थकार्थ कृता शय्या, सा यद्यन्यैश्चरका दिपाखंमिनिहस्थैर्वा नुक्ता नवति, तदनंतरं च
संयता आयांति तदानिकांता ३. सैवान्यैरपरिजुक्ता सती साधुनिः सेव्यमानाऽननिक्रांता ४. तथा आत्मार्थ कृतासाधुभ्यो दत्वा स्वार्थमन्यां कुर्वतो गृहस्थस्य वज्येति ५. तथा पाखंमिनामा. यकृता महावा६. पंचानां श्रमणानामर्थाय कृता सावया ७. साधूनामेवार्थाय कृता महासाव द्या . या पुनरेतदोषाष्टकवर्जिता साल्पक्रिया शुद्धेत्यर्थः ७. यादिशब्दात्पात्रकादिपरिग्रहः. पा. त्रमप्येकेंख्यिविकलेंद्रियपंचेंजियनेदात् त्रिधा. तत्रैकें प्रियाश्यवजं तुंबकादि, विकलेंद्रियदेहंज शंखशक्त्यादि. पंचेंजियदेह कुत्पदंतशंगपात्रादि.अत्रौघतःप्रथममेव ग्राह्य. तदपि तुंबकदारु मृत्तिकारूपत्वात् त्रिधा. तदपि प्रत्येकं जघन्यादिनेदात् त्रिधा. तत्र जघन्यमुदंचकादि, म. ध्यम मात्रकं, उत्कृष्टं पतग्रहः. पुनरप्येकैकं विधा, यथाकृतास्पबहुपरिकर्मनेदात्. पूर्वपू.
भावे चेहोत्तरं ग्राह्य. द्वितीयपदे शुझाऽलाने शुकमपि पंचकपरिहान्या गृहंति. उक्तं च“सोईतो य इमे तह जश्ज सवत्थ पणगहाणीएत्ति” तथा न च मिथः परस्परं विरुभ्यं ।
For Private and Personal Use Only