SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| अन्नं । कुक्कुयकंदप्पहासेहिं ॥ १२ ॥ व्याख्या-आपत्सु रोगालान दुर्निवादिषु, हा अथ || तापा. कथं निर्वहिष्याम इति न सीदति न ग्लायति. तथा प्रमादस्यानुपयुक्ततारूपस्यावकाशं न ददति. तथा कौकुच्यं जांमचेष्टा, कंदर्यानुविद्धाः कथा अपि कंदर्पः, हास्यव्यंजिकाश्च कथा अपि हास्यं, एतैरन्यं श्रोतारं न विस्मापयंति, यथा श्रुतया श्रोतृणां कंदपः प्रसर्पति, हा. स्यं च समुन्मीलति, तां कथां न कथयंतीत्यर्थः. उक्तं च-कंदप्पकुक्कुयाहिं । तह सीलसहा. वहसणविगहाहि ॥ विम्हावंतो य परं । कंदप्पनावणं कुण ॥ १ ॥ १५ ॥ किंच ॥मूलम् ॥-पावसूयाणि न सिकंति । जाणमाणावि नो पति ॥ तेश्थजोइजो. इस-रसशंजणमंततंताई ॥ १३ ॥ व्याख्या--पापश्रुतान्येकोनत्रिंशभेदानि, उक्तं च-अहनिमित्तंगाई । दिव्वुपायंतलिरकनोमं च ॥ अंग सरलकणवंज-णं च तिविहं पुणेकिकं ॥१॥ सुत्तं वित्ती तह वित्तियं च । पावसुयमिठणतीसविहं ॥ गंधवनवत्थु । आगंधणवेयसंयुतं ॥ २॥ एतानि न शिदंते नान्यस्यंते. अपवादतस्तु संघकायें शिक्षते. तथा जानंतोऽपि न प्रयुंजते चैकित्स्यादिकं. तत्र चिकित्सायाः कर्म चैकित्स्यं वैद्यकं. योगाः पादोपाद्याः, | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy