________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| वि ॥ १ ॥ परियाय पसिपुरिसं । खित्तं कालं च बागमं नाजं ॥ कारणजाए जाए । जहा-|| गाभा.४ रिहं जस्त जं जोग्गं ॥२॥ तथा नञः कुत्सार्थत्वात् कुत्सितमायतनं पार्श्वस्थादिप्रतिबई
स्त्रीपश्वादियुक्तं वा स्थानं परतीर्थ वा, यत्र स्थितानां ज्ञानादयो गुणा हीयंते तजयंति. अपवादतस्तु अन्यस्थानकालाने तत्रापि यतनया तिष्टतीति. तथाधिकः क्रियते संसारोऽने. नेत्यधिकरणं, उपशमितकलहवर्धनं वचो न वदंति, चकारान्न वादयंत्यपि. उक्तं च-"जेणं परं पज्जोसवणा अहिगरणं चयर, से णे निजहियवे सिया”. तथार्यिकाणां साध्वीनां लानं तदानीतमशनादीत्यर्थः, न जुंजते, तासु दानस्यैवानुज्ञातत्वात्. अनेन मतुजंगी सू. चिता. यत्पंचकल्पनाष्य-संविग्गसंजयाणं । दिज घीपइय पढमनंगो य ॥ सजश्वग्गे दि. जय । नवि घिप्प कारणे बी ॥१॥ गिहियन्नतिस्थियाणं । नवि दिज घिप्प य नव. रं च ॥ नवि दिजा नवि घिप्प३ । पासस्थाईण सवेवि ॥ २ ॥ अपवादस्तु ग्लानत्वादी काये साधुपरिकरानावे आर्यिका लाजमपि लुंजतेऽनिकापुत्रवत् ॥ ११ ॥ तथा- .
॥ मूलम् ॥-सीयंति नावयासु ! अश्यासं दिति न दु पमायस्स ॥ विम्हाविंति न |
For Private and Personal Use Only