________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि|| मुनयो हि दमिकादिकमप्याचार्य कल्पयंति, निराबाधप्रदेशेऽयं ममाचार्य इति, तस्य चातामा. प्रतः सकलां चक्रवालसामाचारी प्रयुक्त इति. तथा
मूलम् ॥-पासत्थपरिचयं परिचयंति वजंति तह अणाययणं ॥ न चयंति य अ. हिंगरणं । अजियलाभं न लुजति ॥ ११ ॥ व्याख्या-झानादिगुणेन्यः पार्श्वे पृथक् तिष्टं. तीति पार्श्वस्थाः, एकग्रहणे तज्जातीयस्यापि ग्रहणमिति न्यायादवसन्नादयोऽप्यत्र ग्राह्याः. त. त्रावसीदतिस्म क्रियाशैथिल्यान्मोदमार्गश्रांता श्वावसन्नाः, तथा कुत्सितं ज्ञानादित्रयविरा. धकं शीलं खजावो येषां ते कुशीलाः. तथा संविग्नासंविग्नसंसर्गाद्गुणैर्दोषैश्च तनावे संसजतिस्मेति संसक्ताः, तथा यथा यथाकथंचिदागमनिरपेक्षः सर्वकार्येषु बंदोऽभिप्रायो येषां ते यथाबंदाः. एतैः सह परिचयमालापादिकं संस्तवं परित्यजति. उक्तं च-यालाबो संवासो । विसंतो संथवो पसंगोय ॥ हीणायारेहिं समं । सबजिणिदेहिं पमिकुछो ॥१॥ अपवादस्तु पर्यायादिनिः कारणैः पार्श्वस्थादिनिरपि सहालापादिकं कुर्वतामपि न दोषः, यदा. | गमः-वायाश्नमुकारो । हत्थुस्सेहो य सीसनमणं च ॥ संपुरणथणं थोज वंदणं वंदणं वा.
For Private and Personal Use Only