SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || क्षणः कर्मणां कर्ता लोक्ता च जीवनधर्मा जीवास्तिकायः, तथा भूधरात्रादिसमस्तवस्तु. नामा. नां परिणामिकारणं पूरण गलनधर्मा पुनलास्तिकायः, एतेष्वाद्याश्चत्वारोऽमूर्ताः, अंत्यस्तु मू. ना पा २६० तः. जीववर्जाः सर्वेऽप्यचेतनाः, एतैः पंचनिर्धव्यैः पूरितोऽयं लोकः, न हि स कश्चिदेको. ऽपि प्रदेशो लोके विद्यते यत्र धर्माधर्भाकाशानामेकैकः प्रदेशो जीवपुजलानां चानंताः प्रदे. शाः स्वस्वरूपेण नावतिष्टंत इति.' अत्र च मनुष्य देने एव वर्तिष्णुत्वात् षष्टस्य कालद्रव्यस्य ग्रहणं न कृतं. एवं हि लोकस्वरूपं जावयन् धर्मध्याने स्थैर्य ललते. यदा-खिवलयदी. वसायर-नरय विमाणजवणासंगणं ॥ वासाश्पश्हाणं । निययं लोगशिविहाणं ॥१॥धमध्यानी ध्यायेदिति शेषः, ॥ ए ॥ अथ बोधिजावनामाह.. ॥ मूलम् ॥-पंचिंदियत्तणाश्य-सामग्गीसंनवेवि अश्ल दा ॥ तत्तावबोहरूवा । वोही सोहि जियस्स ज ॥ एy ॥ व्याख्या---प्रकटार्था, नवरं यतो यस्माद्बोधेमिथ्यात्वपं. ककबुषस्य जीवस्य शोधिनवति. एवं बोधेदुर्लनता जावयन् धनांगनादिव्यतिरेकेण बोधिलान|| मेव प्रार्थयेत्. ॥ एy ॥ अथोपसंहरन्नाह For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy