________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचिं-| ॥ मूलम् ॥--नाविडांतं इह ना-वणाहिं कहाण साहणं हो ॥ चलरसचलंपि चित्तं ।। वामा.४ पसन्नचंदस्सव जईणं ॥ १० ॥ व्याख्या-- यतीनां मुनीनां प्रसन्नचंजस्य राजरिव चेतश्च
सरसचलमपि पारदवञ्चपलमपि, इति पूर्वोक्तानि वनाधिर्नाव्यमानं सत् कल्याणसाधकं पुण्यानुबंधि भवति. चलरसोऽपि गुरुगम्यानि वनानि व्यमानः पीतधातोः साधको नवतीति संटंकः ॥ १७० ॥ प्रसन्नचंघदृष्टांतस्त्वयं-अथ प्रसन्नचंजराजर्षिकथा
सत्कोटिपात्रमस्त्यत्र । पोतवत्पोतनं पुरं ॥ यत्कोडे परिचिक्रीडे । समीरंनोधिसंजवा ॥१॥ भूपस्तत्र बनौ सोम-चंडो निस्तंअविक्रमः ॥ तस्य शीलामाराम-धरणी धारिणी प्रिया ॥ २॥ प्रसन्नचंद्र इत्यासी-तनयः सजतिस्तयोः ॥ नालोकस्थोऽपि यः कापि । नापुषकलंहंसतां ॥३॥ कदापि कुर्वती वेणी-बंधे भृधवमूनि ॥दृष्दैकं पलितं राज्ञी। बताषेतमागतं ॥४॥श्तस्ततस्ततः पश्य-न्नपश्यन् तमग्रतः॥धारिण्या भूपतिःप्रोचे। विस्मितः स्मितपूर्वकं ॥५॥
संदेह व सिद्धांते। शुझांते तव किं नृप ॥ भूतो विशति तद्भूतं । पश्यामु पलितानिधं ॥६॥ | सकर्णः कर्णपार्श्वस्थो।न्यग्नृतो वक्त्यसौ तव॥संप्रासैव जराधाटी। विरम माप णपतः॥७॥वि. ||
For Private and Personal Use Only