SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| षणोऽथ नृपोऽध्याय-दहो मोहादचेतसः ॥ पदं मूर्ति ममाधत्त । पलितबलतो जरा ॥७॥ ताभा.४|| यन्मूर्ध्नि कृष्णचिकुरप्रकराब्दगम्या । प्रावृट् न वोधरविरेषु विनाति युक्तं ॥ येषां पुनः प. ९६२ लितकाशविकाशसारा । श्रीः शारदी स्फुरति तेष्वधिकं न किं सः ॥ ए ॥ वैरिणी उर्निवा. रेयं । पुत्रमित्रनटैरपि । रूपं विनाशयत्ये । पतितं करिणी जरा ॥ १० ॥ जुक्ता जोगाः कृतं राज्यं । जातश्च तनयो मम ॥ गततारुण्यपूरस्य । सांप्रतं सांप्रतं व्रतं ॥ ११ ॥ एवं चिं. तातुरं भूपं । सहास्यं धारिणी जगौ॥ हृतकोश इव स्वामिन् । किं जरां वीक्ष्य खिद्यसे । ॥ १२ ॥ जरा निगहनोपायं । वच्मि नाथ यथातथं ॥ पलितं चमयित्वैत-त्पुरे घोषय सर्वतः ॥ १३ ॥ लोकाः शृणुत यः कश्चि-देवं धवलमूर्वज ॥ वदति दिति वृहं । स ध्रुवं दंमयि. प्यते ॥ १४ ॥ राजदंगनयादेवं । कश्चिछता न ते जरां ॥ वीतशंकस्ततो भोगान् । लुजी. था भूप नूरिशः ॥ १५ ॥ भूपः प्रोचे प्रिये हास्यं । किमकांडे विधीयते ॥ जरां कालक्रमायातां । वीदय वैलयमेति कः ॥ १६ ॥ अष्टपलिता एव । पूर्वजाः प्रावजन्मम ॥ अहं तु पलिते दृष्टे । गृहेऽस्मीति त्रपाकरं ॥ १७ ॥ जगाद धारिणी खामि-न्नेषा खेदप्रथा वृथा ॥ स. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy