________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
९५९
॥ मूलम् ॥ - -हमुहगुरुमाय हिय- लहुमल्लयजुअल संवियं लोगं ॥ धम्माश्यं च दलामा ४ देहिं । पूरियं मनसि चिंतिता ॥ ए८ ॥ व्याख्या- - अधोमुखमवाङ्मुखं गुरु बृहत्प्रमाणं मलकं शरावस्तस्योपरिस्थं लघु, अधस्तनमलकापेचयाऽल्पप्रमाणं मल्लकयुगलं शरावसंपुटं, तद्वत्संस्थितं संस्थानं यस्य तं. अधोमुखगुरुमलक स्थितलघु मल्लकयुगल संस्थितं लोकं मनसि चिंतयेत् इदमुक्तं जवति - अधस्तन लोकतलात् सप्तरज्जु विस्ताराडूर्ध्वं शनैः शनैः संकुचन् लोक स्तिर्थग्लोके एकरज्ज्वायतो जवति ततोऽप्यूर्ध्वं क्रमेण विस्तारं जजन् ब्रह्मलोक तृतीयप्रस्तटे पंचरज्ज्वायतो जवति ततश्च पुनः शनैः शनैः संदेपं जजन् सर्वोपरितने लोकाग्रप्र देशप्रतरे रज्जुप्रमाणो जवति ततो जवति यथोक्तसंस्थानो लोकः कथंभूतं लोकं ? धर्मादिनिः पंच निर्दव्यैः पूरितं. तत्र स्वजावतो गतिप्रवृत्तानां जीवपुजलानामुपष्टंनकारी मत्स्यानां जलमित्र धर्मास्तिकायः एवं स्थितिरतानां तेषामुपष्टंभदायी पथिकानां बायेवाधर्मास्तिका. यः एतौ च द्वावपि लोकालोकव्यवस्था हेतू प्रदेशतः प्रमाणतश्च लोकाकाशतुल्यो. तथा एतेषामेव स्थितिगंतिप्रवृत्तानामवकाशदानादवगानधर्माकाशास्तिकायः तथा चेतना ल
For Private and Personal Use Only