________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
उप चे|| धर्म्यमिति संप्रवदंति तदशाः ॥ १॥ यस्य प्रियाणि विषयेषु पराङ्मुखानि । संकल्पकल्पनतामा.४ विकल्पविकारदोषैः ॥ योगैः सदा त्रिजिरहो निनृतांतरात्मा । ध्यानोत्तमं प्रवरशुक्लमिदं
वदति ॥ २॥ उत्सों व्यतो गणशरीरोपध्याहारत्यागात्, भावतः क्रोधादित्यागात्. एतत्तपो लोकैरननिलक्ष्यत्वात्तत्रांतरीयैश्च सम्यगनासेव्यमानत्वान्मोक्षप्राप्त्यंतरंगत्वाच्चान्यंतरमित्युच्यते. श्यं छादशधापि निर्जरा विरतानां विरतिपरिणतानां सकामा, सह कामेनासेवनानिलाषेण वर्तते इति व्युत्पत्तेः. तथाऽविरतानां विरतिपरिणामरहितानां दारिद्यादिहे. तुनिः स्वयमेव नवति सा निर्जरा अकामा जवति. निर्जरां हि जावयन् सकामनिर्जराप्रवृ. त्या चिरबद्धान्यपि कर्माणि निर्जीयेदिति. ॥ ए६ ॥ अथ धर्मजावनामाह
मूलम् ॥-धम्मो जिणेहिं निरुवहि-उवयारपरेहिं सुछ पलत्तो ॥ समणाणं समणो वा-सयाण दसहा वाल सहा ॥ ए ॥ व्याख्या-स्पष्टा, नवरं श्रमणानां धर्मो दशधा दात्या दिर्वयमाणः. धर्मजावनां हि नावयन् शुजानुबंधि सत्कर्म संचिनुयात्. ॥ ए७ ॥ अथ लोकनावनामाह
For Private and Personal Use Only