SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ उप चे|| धर्म्यमिति संप्रवदंति तदशाः ॥ १॥ यस्य प्रियाणि विषयेषु पराङ्मुखानि । संकल्पकल्पनतामा.४ विकल्पविकारदोषैः ॥ योगैः सदा त्रिजिरहो निनृतांतरात्मा । ध्यानोत्तमं प्रवरशुक्लमिदं वदति ॥ २॥ उत्सों व्यतो गणशरीरोपध्याहारत्यागात्, भावतः क्रोधादित्यागात्. एतत्तपो लोकैरननिलक्ष्यत्वात्तत्रांतरीयैश्च सम्यगनासेव्यमानत्वान्मोक्षप्राप्त्यंतरंगत्वाच्चान्यंतरमित्युच्यते. श्यं छादशधापि निर्जरा विरतानां विरतिपरिणतानां सकामा, सह कामेनासेवनानिलाषेण वर्तते इति व्युत्पत्तेः. तथाऽविरतानां विरतिपरिणामरहितानां दारिद्यादिहे. तुनिः स्वयमेव नवति सा निर्जरा अकामा जवति. निर्जरां हि जावयन् सकामनिर्जराप्रवृ. त्या चिरबद्धान्यपि कर्माणि निर्जीयेदिति. ॥ ए६ ॥ अथ धर्मजावनामाह मूलम् ॥-धम्मो जिणेहिं निरुवहि-उवयारपरेहिं सुछ पलत्तो ॥ समणाणं समणो वा-सयाण दसहा वाल सहा ॥ ए ॥ व्याख्या-स्पष्टा, नवरं श्रमणानां धर्मो दशधा दात्या दिर्वयमाणः. धर्मजावनां हि नावयन् शुजानुबंधि सत्कर्म संचिनुयात्. ॥ ए७ ॥ अथ लोकनावनामाह For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy