SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि ययाः संदेपो द्रव्यायनिग्रहविशेषैः संकोचनं वृत्तिसंक्षेपः तथा रसाः कीरादयस्तत्परिता. ४ हारो रसत्यागः तथा कायस्यासनबंधेन लोचादिना वा कष्टकरणं कायक्लेशः स्त्रीपशुपंक कादिवर्जितस्थानेऽवस्थानं संलीनता एतत्तपः क्रियमाणं लोकेनापि ज्ञायते, कथंचित्कुतीर्थकैरपि क्रियते इति बाह्यमुच्यते. ९५७ अथान्यंतरं षोढा यथा- पायवित्तं विष । वेयावच्चं तहेव सज्जाई || झाएं उस्सगोविय । नंतर तवो होइ ॥ १ ॥ तत्र प्रायश्चित्तं दशधा आलोचनानेदात् यदाहलोप किमणे | मीसविवेगे तदावि उस्सग्गे ॥ तववयमूला एव - हिया य पारंचिए चैव ॥ १ ॥ विनयो ज्ञानादिनेदात्सतधा, नाणे दंसणचरणे मणवकावयारित विपत्ति. वैयावृत्त्यं आचार्यादीनामन्नपानादिसंपादन विधौ व्यापृतत्वं यदाहुः आयरिय उवज्काए । थेरतवस्सी गिलाणसेहाणं ॥ साहम्मियकुलगय संघ - संगयं तमिह कायां ॥ १ ॥ स्वाध्यायो वाचनादिवदयमाणः पंचधा, ध्यानं धर्म शुक्लं च तत्स्वरूपं यथा - सूत्रार्थसाधन महाव्रतधारणेषु । बंधप्रमोक्षगमनागमदेतुचिंता ॥ पंचेंद्रियव्युपरमश्च दया च भूते । ध्यानं तु For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy