SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७८ 1 उप चिं- || पप्रथे ॥ दासीतनुरुहो नाम - करणे कः कुतूहली ॥ ए ॥ ब्राह्मणी तु च्युता स्वर्गात तामा. ४ नयपंचकात् ॥ धनस्य पत्न्यां नद्रायां । सुंसुमेति सुताऽनवत् ॥ १० ॥ नियुक्तः पालने तस्या - लातेयो धनेन सः ॥ चपलोऽनूत्स्वजावेन । प्रतिष्टा हि कुलो चिता ॥ ११ ॥ गृहजा तोऽप्यसौ डुष्टः । श्रेष्टिना निरवास्यत ॥ लुंपन कचवरो गेह-शोनां किं नापनीयते ॥ १२ ॥ चाम्यन् सिंहगुहां पलीं । स प्राप्तस्तत्र नाइलैः ॥ निन्ये दुष्टोऽपि दुष्टत्वं । कुपथ्यैरिव 5रः ॥ १३ ॥ पल्लीपतौ मृते सर्वैः । स एवं विदधेऽधिपः ॥ विषस्य क्रियते कार्ये । किमन्येन विषं विना ॥ १४ ॥ सुसमा समान - जमना यौवनं ययौ ॥ यदा तदा स पल्लीशः । प्रोचे निजपरिदं ॥ १५ ॥ महाधनमलुंटित्वा । प्रीयेमहि कथं वयं ॥ महाडुममविश्वस्य । किं पूर्येत गजोदरं ॥ १६ ॥ तनो राजगृहं यामो । लुंटामो धनमंदिरं ॥ धनं वः सकलं नूयात् । तस्य पुत्री पुनर्मम ॥ १७ ॥ इति व्यवस्थामाधाय । चिल्लाती नंदनश्चलन् ॥ धनगृह जिल्लान् । मर्मज्ञः खलु दुर्ग्रहः ॥ १० ॥ विद्वानवसरे तेषु । मुष्णत्स्वपि धनं धनः ॥ गृहको स्थितस्तूष्णीं । निःसंग इव सांगनूः ॥ १५ ॥ धनजीवितसर्वस्व - मित्रोपादाय For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy