________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७७
उप चिं-|| लाइपुत्तो सहस्सारं ॥ २७ ॥ व्याख्या-अस्तु पूरे समयं श्रुतं, एकमपि पदं पद्यचतुर्थांशरूपं | ताभा.४ नावतो विचार्यमाणं सदमोघं महाफलमाहुमहर्षयः. उत्तरार्ध स्पष्टं, जावार्थः कथानकगम्यः,
अथ चिलातिपुत्रकथा
कितिप्रतिष्टितपुरे । यज्ञदेवोऽजवद् द्विजः ॥ निर्जित्य वादे श्रमणै-जैनद्वेषी सदीक्षितः ॥१॥ व्रतं स्वादं ददौ तस्या-धीयानस्य शनैः शनैः ॥ रसायनोपयुक्तस्य । मिष्टाशनमिवारुचेः ॥२॥ परं मुनीनामस्नानं । प्राक्संस्कारानिनिंद सः ॥ तेन हीनकुलोत्पाद-वेद्यं कर्म बबंध च ॥ ३॥ निक्षार्थमन्यदा ब्राम्य-निजं धाम जगाम सः ॥ तत्पत्नी तं वशीकर्तु । जकांतः कार्मणं ददौ ॥४॥ स झषिविषयास्वाद-विमुखः कार्मणात्ततः ॥ कणे क्षणे दी. यमाणः। समये प्राप पंचतां ॥ ५॥ स्वर्ग गते मुनौ तस्मिन् । ब्राह्मणी स्वं पुनः पुनः ॥ निनिंद तादृशप्रेयः-साधुघातमलीमसं ॥६॥ ततश्चारित्रमादाय । सापि स्वर्ग गता रयात् ॥ जर्तारमित्युपालब्धु-मिव यासि क मां विना ॥ ॥ व्युत्वा देवनवाद्यज्ञ-देवो राजगृहे पु. रे ॥ धनस्य श्रेष्टिनश्चेव्या-श्चिलायास्तनयोऽजवत् ॥ ॥ चिलातीपुत्र इत्येवा-निधानं तस्य
For Private and Personal Use Only