________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७६
उप चिं- || धर्मकथांगे, गात्रद्विकं पृष्टोदररूपं उपासकांतकृद्दशांगे, वाहुद्विकं अनुत्तरोपपातिकदशातामा ४ नव्याकरणं च ग्रीवा विपाकश्रुतं शिरश्व दृष्टिवाद इति, इतरदंगबाह्यं यावश्यकोपांगप्रकीर्णका दिनेदादनेकविधं नानाप्रकारं त्रांगप्रविष्टांगवाह्यस्वरूपावबोधाय महाजाप्यगाया यथा- गणहरथेरकथं वा । एसामुक्कवागरण वा ॥ धुवचल विसेसपार्ट | अंगाएंगेसु नातं ॥ १ ॥ अस्य अर्थः- यणधरगौतमादिनिः कृतं यच्च यादेशेन ' उपन्ने' वेत्यादि पदत्रयरूपेण प्रथमपौरुष्यां निष्पन्नं यद्ध्रुवं सर्वदा सर्वतीर्थेषु भवति तदंगप्रविष्टं द्वादशांगीरूपं, यत्पुनः स्थविरैर्नद्रवाह्वादिनिः कृतं यच्चं गणधरैरपि मुत्कलव्याकरणरूपतया कृतं यच्च चलं कदाचिद्भवति कदाचिन्न कस्यापि तीर्थे जवति, कस्यापि न तत्सूत्र मंगवा वश्यकाद्यनेकविधमुच्यत इति.
ननु श्रुतज्ञाना नियोगरूपोऽयमुपदेशोऽशक्यानुष्टानः, सर्वस्य श्रुतस्य सागरस्येव सकलेनापि कालेनास्माजिर्दुरवगाढत्वादित्याह
॥ मूलम् ॥ त्थ सुखं समग्गं । एगंपि पयं अमोहमासु ॥ एगपए पत्तो । चि
For Private and Personal Use Only