________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| सुंसमां ॥ लोप्सहस्तैः सहस्तेनै-वसे स बलेश्वरः ॥ २० ॥ धनं वः सुसमा मे स्ता-दित्युताभा.४ दित्वा निमंत्रितैः ॥ सहारक्षैः सपुत्रस्त-मन्वधावद्धनोऽप्यथ ॥ १॥ दंतं तं बोधयतिः ।
शोधयतिः पदात्पदं ॥ आरक्षकैर्निरैयंत । पुरतस्ते मलिम्बुचाः ॥ २२ ॥ आरक्षकेषु दृष्टेषु । दिवाकरकरेष्विव ॥ आशु नेगुस्तमोनाशं । लोप्समुत्सृज्य तस्कराः ॥ २३ ॥ बालः पो. लीमिवामुंचं-श्चैलातेयस्तु सुसमां ॥ समारोप्य निजस्कंधे । प्रविवेश महाटवीं ॥ २४ ॥ न्यवर्तत धनं प्राप्य । दणादारक्षका अपि ॥ सर्वो हि स्वार्थसंसिकौ । परकार्येष्वनादरी ॥१५॥ धनः पुनः स्वतनयैः। सह दुस्सहदोर्बलैः॥ कन्यां कालमुखात्क्रष्टुं । चिलातीपुत्रमन्वगात् ॥ २६ ॥ स्वमेकाकिनमालोक्य । धनं चोरुपरिछदं ॥ खिन्नः खङ्गेन पटक्षीशः । सुसमायाः शिरोऽबिनत् ॥ २७ ॥ पतिघातकृतं कर्म । सैवं प्राप्यमवेदयत् ॥ तन्मूर्धानं करे कृत्वा । पि. शाच श्व सोऽचलत् ॥ २७ ॥ पुत्री वीक्ष्य धनोऽशीर्षा । खूनपद्मामिवाब्जिनीं ॥ अरोदीन्मुक्तसूत्कारं । रोदयन् विहगानपि ॥ २७ ॥ मावधिदेष जवतो-ऽपीत्युक्त्वा स कथंचन ॥ सु. | तानशमयजामि-स्नेहात्तमनुधाविनः ॥ ३० ॥ पुत्र्यास्तत्रैव संस्कार्य । वपुः सौवपुरंप्रति ॥ ||
For Private and Personal Use Only