SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| व्यावृत्तोऽश्रुनिरुद्धादो । मार्गबंशमवाप सः ॥ ३१॥ घोरकांतारचारेण । कुत्तुमच्यामपि | ताभा.४|| पीमितः ॥ जापितः श्वापदैर्मभ्यं-दिने दध्याविदं धनः ॥ ३२ ॥ क सा स्थितिर्निजावासे । क्केयं वन विहारिता ॥ व पुत्र्या मरणं हंत । विधेः किंचिन्न दुर्घटं ॥ ३३ ॥ न नागैर्न च पुं. नाग-न धनैर्न च साधनैः॥ न शक्त्या न च जक्त्या च । विधिरेष निगृह्यते ॥ ३४ ॥ था. नयेदपि फुःप्रापं । सुप्रापमपि नाशयेत् ॥ साधयेदपि फुःसाध्यं । सुसाध्यमपि बाधयेत् ॥३५॥ जीवयेन्नियमाणं च । जीवंतमपि मारयेत् ॥ कुरुते कौतुकी केली-रेवं देवेंद्रजालिकः ॥३६॥ युग्मं ॥ एवं विजावयन् श्रेष्टी। प्राप्तवा कथंचन ॥ गृहं गतो विधत्तेस्म । स्वपुत्र्या ऊर्ध्वदे. हिकं ॥ ३७ ॥ विरक्तो व्रतमादाय । श्रीवीरस्वामिसन्निधौ ॥ स दुस्तपं तपस्तप्त्वा । पूर्णायुत्रिदिवं ययौ ॥ ३० ॥ प्राग्नवप्रेमतः पश्यन् । पुरस्तत्सुंसुमामुखं ॥ अविज्ञातश्रमः पल्लीशोऽपि याम्यां दिशं ययौ ॥ ३५ ॥ यत्रैकं साधुमालोक्य । कायोत्सर्गस्थितं पुरः ॥ नियत्या प्रेरितः खड्ग-मुजीयेति जगाद सः ॥ ४० ॥ मम निर्मम धर्मस्य । मूखं स्वरूपाकरर्वद ॥ मुनेऽमुनैव खड्गेन । नो चेत्वां करवै धिा॥४१॥ यद्यक्ति तत्करोत्येव । क्रूराणामग्रणीरसौ ॥ | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy