________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| मत्तः पृडति धर्म च । न तु मंत्रोषधादिकं ॥ ४२ ॥ वीज कृष्ण जुवीवात्र । धर्मो विस्तारमा
| प्स्यति॥ व्यचारयदिति ज्ञान-खानिर्मुनिमतक्षिका ॥ ५३ ॥ युग्मं ॥ कार्याः स्वहितकामेन । ८८२
शमविवेकसंवराः ॥ इत्युदित्वा ययौ व्योम्ना । स चारणमुनिर्गुतं ॥ ४४ ॥ पुनः पुनः स्मरनंतः । साधूदितपदानि सः ॥ प्राग्नवप्रतिनोहासा-चौरश्चक्रे विचारणाम् ॥ ४५ ॥ तावन्मुनीश्वरः पूर्व । दिदेशोपशमं मम ॥ क्रोधादि निग्रहे स स्या-निग्रहीतश्च तैरहं ॥ ४६॥ अ. ग्नौ हिममिवामुष्मि-नासन्ने स्याउमः किमु ॥ध्यात्वेति सकृपोऽमुंच-कृपाणं स स्वपाणितः ॥४७॥ हस्तन्यस्तकनीमोले-विवेकोऽपि कुतो मम ॥ ध्यायन्निति स तत्याज । सुसमायाः शिरः करात् ॥ ४ ॥ क्रुधानिधाविनो मर्त्य-पुमायुः फलपातिनः ॥ कपेरिव व वाकाय-मनोनिर्मम संवरः ॥ ४ए ॥ विचार्येति चिलातीनू-निरुजसकलेंद्रियः ॥ तस्थौ प्रतिमया तत्र । सानुमानिव निश्चलः ॥ ५० ॥ तदेहस्यामृगार्डस्य । गंधेनाकारिता व ॥ कोटिशः कीटिकाः क्रराः । समद्विजिदिरे जुवम् ॥५१॥ पदोरधः समझता । रंध्रयित्वा पदयम ॥ गत्यं तरमनासाद्य । तास्तस्य विविशुर्वपुः ॥ ५५ ॥ नवश्रोत्रोऽपि देहोऽस्य । तानिः श्रोत्रशताकु.
For Private and Personal Use Only