SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८० उप चिं। लः ॥ दुष्कर्म निर्गमायेव । निर्ममे निर्ममेशितुः ॥ ५३॥ प्रतिलोमाः स्वनावेन । प्रतिलोमानिलाभा. सारिकाः ॥ दध्यो सखीधिया सोंग-पीलिकास्ताः पिपीलिकाः ॥५४॥ कालेन भूयसाऽवद्य मचिरत्त्रोटयंति याः ॥ मम दुष्कर्म किं तासु । द्वेषो वा प्रेम वोचितं ॥ ५५ ॥ आत्मन्न त्वमशंकिष्टाः । परेषां खड्गघातने ॥ का शंका तेऽधुना क्षुष-कीटिकावदनार्दने ॥ ५६ ॥ स एवं भावयन् यामै-विंशत्या धुतकल्मषः ॥ सर्वसहः सहस्रारं । सहसार सुरालयं ॥ ५७॥ एकं पदं साधुगिरा चिलाती-पुत्रस्त थाराधयतिस्म सम्यक् ॥ यथा स नुक्त त्रिदिवोपत्नोगोऽचिरेण गंता पदमेकमेव ॥ ५७ ॥ ॥ इति चिलातीपुत्रकथा ॥ गतं ज्ञानदरं, अथ विनयधारमाह ॥ मूलम् ॥-इच्छश् जइ सुपहाणं । नाणं ता आयरे सुगुरुविणयं ॥ विणएण विणा विजा । न हाइ जइ होश न फलश्॥ २७ ॥-व्याख्या-हे साधेो! यदि सुप्रधानं ज्ञान मिल. सि तदा गुरावाचायें, विनयत्यष्टप्रकारं कर्मेति विनयः शुश्रुषणौपचारिकनेदनिन्नो भक्तिविशेपस्तं गुरुविनयमाद्वियख ? तत्राद्यो यथा-सकारजुटाणे । सच्चाणासणं अनिग्गहा तह य॥ | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy