________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८०
उप चिं। लः ॥ दुष्कर्म निर्गमायेव । निर्ममे निर्ममेशितुः ॥ ५३॥ प्रतिलोमाः स्वनावेन । प्रतिलोमानिलाभा. सारिकाः ॥ दध्यो सखीधिया सोंग-पीलिकास्ताः पिपीलिकाः ॥५४॥ कालेन भूयसाऽवद्य
मचिरत्त्रोटयंति याः ॥ मम दुष्कर्म किं तासु । द्वेषो वा प्रेम वोचितं ॥ ५५ ॥ आत्मन्न त्वमशंकिष्टाः । परेषां खड्गघातने ॥ का शंका तेऽधुना क्षुष-कीटिकावदनार्दने ॥ ५६ ॥ स एवं भावयन् यामै-विंशत्या धुतकल्मषः ॥ सर्वसहः सहस्रारं । सहसार सुरालयं ॥ ५७॥ एकं पदं साधुगिरा चिलाती-पुत्रस्त थाराधयतिस्म सम्यक् ॥ यथा स नुक्त त्रिदिवोपत्नोगोऽचिरेण गंता पदमेकमेव ॥ ५७ ॥ ॥ इति चिलातीपुत्रकथा ॥
गतं ज्ञानदरं, अथ विनयधारमाह
॥ मूलम् ॥-इच्छश् जइ सुपहाणं । नाणं ता आयरे सुगुरुविणयं ॥ विणएण विणा विजा । न हाइ जइ होश न फलश्॥ २७ ॥-व्याख्या-हे साधेो! यदि सुप्रधानं ज्ञान मिल. सि तदा गुरावाचायें, विनयत्यष्टप्रकारं कर्मेति विनयः शुश्रुषणौपचारिकनेदनिन्नो भक्तिविशेपस्तं गुरुविनयमाद्वियख ? तत्राद्यो यथा-सकारजुटाणे । सच्चाणासणं अनिग्गहा तह य॥ |
For Private and Personal Use Only