________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भासण अणुप्पयाणं । कियकम्मं अंजलिंगहो य ॥१॥ इंतस्सणुगबणया-पियस्स तह ताभा.४
पज्जुवासणा नणिया ॥ गळताणुवयणं । एसो सुस्सुसणाविण ॥२॥ के अपि सुबोधे, ८८३
उपचारिकविनयस्तु सप्तधा, तद्यथा-अप्नासत्थण चंदा-णुवत्तणं कयपडिकिई तह य॥ कारियनिमित्तकरणं । उकत्तगवेसणा तह य ॥१॥ तह देसकालजाणण । सवत्थेसु तह अणुमई नणिया ॥ उत्रयारि य विण । एसो नणि समासेणं ॥ २॥ व्याख्या-गरो. रज्यासे समीपे श्रासीतव्यं, गुरोरबंदानुवर्तनं कार्य, कृतप्रतिकृतिः, कृते नक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति सुत्रार्थदानतः करिष्यंति, न नाम केवलं मम निर्जरैवेति चिंतनं. तथा कार्य श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण तस्य विनये वर्तितव्यमिति कार्यनिमित्तकरणं. कुःखार्ने गुरो गवेषणं औषधादेः कार्य, तथा | देशकालज्ञानं अवसरता, सर्वार्थेष्वनुमतिरानुकुह्यं चेति. ननु विनयं विना विद्याध्ययने | को दोष इत्याह--विनयेन विना विद्या तावन्न जवति, गुरोरप्रसन्नत्वात् , जवति वा प्रज्ञा|| दिबलात्तथापि न फलति. तत्र विद्यायाः फलमिह लेोके यशःपूजासत्कारादिकं, परलोके तु |
For Private and Personal Use Only