________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८४
अचि सतिगमनं, एतद् द्वयमपि उर्विनयाध्यायिनो न जवति, कूलवालकादिवत् . अथ विनयताभा.४|| हीनस्य विद्या न स्यादिति यमुक्तं तठ्यक्त्यंतरमाह
॥ मूलम् ॥-जे अविणीया श्रद्धा । गारविया गुरुजणं मि मबरिणो ॥ न हु ते आलावस्सवि । जुग्गा किर सुत्तसारस्त ॥ २५ ॥ व्याख्या-ये अविनीताः पूर्वोक्तविनयरहिताः, स्तब्धा अनम्राः, तथा रुद्धिरससातगौरवैर्वय मेव गुरव इति गर्विताः, गुरुजने च शिदां ददाने मत्सरिणः कलुषचित्ताः, ते शिष्या आलापस्यापि न योग्याः, गुरूणामिति गम्यते. तर्हि सूत्रसारस्य शास्त्ररहस्यस्य योग्यतायाः किमुच्यते? अथ व्यतिरेकमाह- .
॥ मूलम् ॥-बहुमाणजुए बझा-यरंमि विणणए समप्पंति॥गुरुणोज्जत्ति सुसीसे। पिउन पुत्ते सुय निहाणं ॥ ३० ॥ व्याख्या-स्पष्टा, नवरं बहुमान यांतरः प्रीतिविशेषः,
आदरस्तु बाह्योऽभ्युत्थानासनादिः, यत्स्थानांगसूत्रं-चत्तारि कप्पंति वाश्त्तए, तंजहा, विणिए, अविगइपभिवझे विजसवियपाहुडे अमाइति ॥ अथ प्रसंगतो न केवलं शिष्य एव, किंतु गुरुरपि गुणवान् एवोपदेशा) नवतीति दृष्टांतेनाह
For Private and Personal Use Only